SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्री नन्दीचूर्णौ ॥ ५५ ॥ अंगुट्ठाइपसिणभावं चैव करेंति तं तारिसाणं पसिणापसिणवज्जाणं अट्टुत्तरं सयं, अहवा अणंतरा जे कहिता ते पसिणा परंपरे पसिणापसिणा ' तं पुण विज्जाकहितस्स परंपरे भवति, अण्णे य विविधातिसया कहेज्जंति, किं वा जागा सुवण्णा अण्णे य भवणवासिणों ते विज्जमंताग| रिसिता आगता साधुणा सह संवदंति जल्पं करेंति, पाठान्तरं वा दिव्वा संघाया संवयंति त दुमुक्खा संभवति, वरदाधानगतादि वा कुर्वति, दसमस्संगस्स पदग्गं दोणडतिलक्खा सोलस य सहस्सा, पदग्गेणं संखेज्जाणि वा पदसहस्साणि, सेसं कंठ्यं, 'से तं पण्हावागरणं ॥ ' से किं तं विवागसुतं' इत्यादि (५६-२३४) विविधो पाकः विपचनं विपाकः कर्मणां सुभमसुभो जंमि वा सुत्ते विपाको कहिज्जइ तं विपाकसुतं, विपाकसुत्तस्स सुतपदग्गं एगा पदकोडी चुलसीती च लक्खा बत्तीसं च सहस्सा पद्ग्गेणं, संखेज्जाणि वा पदसहस्साई पदग्गेणं, सेसं कंठ्यं, “से किं तं दिट्टिवाति'ति ( ५७-२३५) दृष्टिदर्शनं वदनं वादः दृष्टीनां वादः दृष्टिवादः तत्र वा दृष्टीनां पातो दृष्टिपातः, सभेदभिण्णातो सव्वणतदिट्ठीतो तत्थ वयंति पतंति वत्ति अतो दिद्विवातो, सो य पंचभेदो परिकम्मादि, तत्थ परिकंमत्ति जोगकरणं, जधा गणितस्स सोलस परिकम्मा तग्गहितसुतत्थो से सगणितस्स जोगो भवाते, एवं गहिदपरिकम्मसुत्तत्थो सेससुताइदिट्टिवादसुतस्स जोगो भवति, तं च परिक्रम्मं सिद्धसेणितपरिकम्मादिथूलभेदयो सत्तविधं उत्तरभेदयो तेसीतिविधं मातुअपदादी, तं च सव्वं मूलुत्तरभेदं सुत्तत्थओ वोच्छिण्णं जधागतसंपदातं वा वच्चे, किं च एतोस सत्तण्डं परिक्रम्माणं जे आदिमा परिकंमा ससमयिका, स्वसिद्धान्तप्रज्ञापना एवेत्यर्थः, आजीविया पासंडत्था गोसालयवत्तिता, तो सिद्धन्तमतेण चुताचुतसेणिता सत्त परिकम्मा पण्णविज्जति । इयाणि परिकम्मे णयचिंता - गमो दुविहो-संगहितो असंगहिओ य, संगहितो संग पविठ्ठो, असंगहितो ववहारं, तम्हा संगहो ववहारो रिजुसुतो सदाइया य एको, एवं चउरो णया, एतेहिं छ संसमइकाइ परिकम्माई चिंतिज्र्ज्जतित्ति, अतो भणितं 'चडकणइयाणं' ति, ते चैव जीवकाए अनुत्तरो० पातिकादीनि ॥ ५५ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy