SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्री | गेणं, सेंस कंठय, 'से तं उवासगदसाओ' || 'से किं तं अंतगडदसाओ' इत्यादि सुत्तं (५३-२३२) "अंतकडदसत्ति कम्मणो संसारस्स उपासकानन्दीचूर्णी लवा अंतो कडो जेहिं, ते य तित्थगरादी, ते पढमवग्गो दसज्झयणंति तस्संखतो अंतकडदसत्ति, अहवा दसत्ति अवत्था, तेर्सि ना अवस्था सा व चंगानि ॥५४॥ पाणिज्जतित्ति अतो अंतकडदसा, सरीरा धुज्झणे वा दसण्हं अंतकगेत्ति अंतकडदसा, णवरं अंतकडकिरियाओत्ति अस्य व्याख्या-अंतकडाण | किरिया अंतकडकिरिया, बहूर्ण ता अंतो कडे किरियाओत्ति भणिता, किरियत्ति क्रिया कडावल्या इत्यर्थः, अहवा किरियत्ति कर्मक्षपणक्रिया ससेलेसादिअवत्थाए, अहवा किरियत्ति सुहुमकिरियं झाणं, अहवा घातिकम्मेसु अंतकडेसु किरियत्ति कम्मबंधो, सो य इरियावहितोत्ति | भणितं भवति, आघावज्जइ, वग्गोत्ति समूहो, सो य अंतकडाणं अज्झयणाणं वा, सव्वे अज्झयणा जुगर्व उहिस्संति, तासु सुत्तपदग्गा तेवीस | लक्खा चउरोय सहस्सा पदग्गेणं, संखेज्जाणि वा पदसहस्साणि सुतालावगा अपदग्गेणं, सेसं कंठणं, से तं अंतकडदसा'। 'से किं तं अणुत्तरोववाइयदसा' इत्यादि सुत्तं (५४-२३३) णत्थि जस्सुत्तरं सो अणुत्तरो, उववज्जणमुववातो उप्पत्तीत्यर्थः, अणुत्तरो उववाओ जस्स सो| अणुत्तरोववाइतो तेसि, बहुवयणाओ अणुत्तरोववाइयत्ति वग्गे वग्गे दसज्झयणत्ति अतो अणुत्तरोववाइयदसा भणिता, संसारे सुहभावं पडुच्च, अणुत्तरं, अहवा गतिचउक्कं पडुच्च अणुत्तरं, अहवा देवगतीए चेव अणुत्तरं, अणुत्तरदेवेसु जेसिं उववादो तेसिंणगरादिया कहिजंति, इह बग्गोत्ति समूहो, सो य अज्झयणाणं, वग्गे वग्गे दस अध्ययणा इत्यर्थः, तेसिं पदसंखा छायालीसं लक्खा अट्ट य सहस्सा, संखेज्जाणि वा पदसह-| स्साणि, सेस कंठ्यं 'से तं अणुववाइयदसा' (अणुत्तरोववाइयदसा)॥'से किं तं पण्हावागरणाई' इत्यादि सूत्रं (५५-२३४) पण्होत्ति | पुच्छा, पडिवयणं वागरणं प्रत्युत्तरमित्यर्थः, तम्हि पण्हावागरणे अंगे पंचासषदारादिका व्याख्येया परप्पवादिणो य अंगुढवाहूप्पासणादियाणं ॥५॥ | च पसिणाणं अठुत्तरं सतं, किंच-जे विज्जमंता विवाए जविज्जमाणा अपच्छिता चेव सुभासुभं कहयंति तारिसाणं अपसिणाणं अठुत्तरं सयं SHRSHASTRISHABHASHA ORGANGACAS
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy