SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्री नन्दी चूर्णौ ॥ ५७ ॥ चउ अरहता भासिया गणहरेहिवि पुव्वगतं चैव पुव्वं रइयं पच्छा आयाराइ, एवमुत्तो चोदक आह-णणु पुव्वावरविरुद्धं, कम्हा ?, आयारणिज्जुत्तीए भणितं - 'सव्वेसिं आचारो०' गाहा, आचार्याह-सत्यमुक्तं, किंतु ठावणा, इमं पुण अक्खररयणं पडुच्च भणितं, पुव्वं पुव्वा कता इत्यर्थः, ते य उप्पायपुब्वादय चोइस पुव्वा पण्णत्ता, पढमं उप्पायपुव्वंति तत्थ सव्वदव्वाणं पज्जवाण य उप्पायभावमंगी काउं पण्णवणा कया, तस्स पदपरिमाणं एका पदकोडी, बितियं अग्गेणीयं, तत्थवि सव्वदव्वाण पज्जवाण य सव्वजीवविसेसाण त अग्गं परिमाणं णउतिपदसहस्सा, तइयं वीरियपवायं, तत्थवि अजीवाण जीवाण य सकामेतराण वीरियं प्रवदतीति वीरियप्पव्वादं तस्सवि चत्तारि पदसहस्सा, त्थं णत्थि अस्थिप्पवायं, जं लोगे जधा अत्थि णत्थि वा अहवा सितवायाभिप्पाददो तदेवास्ति नास्तीत्येवं प्रवाद इति अत्थिणत्थिप्पवादं भणितं, तंपि पदपरिमाणतो सट्ठि पदसहस्त्राणि, पंचमं णाणप्पवादंति, तम्मि मइणाणाइपंचकस्य सप्रभेदं प्ररूपणा जम्हा कता तम्हा णाणप्पवादं, तंमि पदपरिमाणं एगा पदकोडी एगपदूणा, छटुं सच्चप्पवादं, सच्च-संजमो तं सच्चैवयणं वा तं सच्चे जत्थ सभेदं सपडिवक्खं च वणिज्जइ तं सच्चप्पवायं, तस्स पदपरिमाणं एगा पदकोडी छप्पदधिया, सत्तमं आयप्पवातं, आयत्ति आत्मा सोऽणेगधा जत्थ णतदरिसणेहिं वण्णिज्जइ तं आयप्पवादं तस्सवि पदपरिमाणं छब्बीसं पदकोडीओ, अट्टमं कम्मप्पवादं णाणावरणाइयं अट्ठविहं कम्मं पगतिठितिअणुभागप्पसादिएहिं भेदेहिं अण्णेहिं उत्तरुत्तरभेदेहिं जत्थ वण्णिज्जइ तं कम्मप्पवाद, तस्सवि पदपरिमाणं एगा पदकोडी असीतिं च पदसहस्वाणि भवंति, णवमं पञ्चक्खाणं, तंमि सव्वपञ्चक्खाणसरूवं वणिज्जइत्ति अतो पच्चक्खाणप्पवाद, तस्स पदपरिमाणं चउरासीति पदसहस्वाणि भवंति, दसमं विज्जणुप्पवातं, तत्थ य अणेगे विज्जाइसया वण्णिता, तस्स पदपरिमाणं एगा पदकोडी दस य पदसहस्साणि, एगादसमं अवशंति, वंझं णाम णिष्फलं ण वंझमवंशं सफलेत्यर्थः सब्वे णाणतव संजमजोगा सफला वणिज्जंति अप्पसत्था य पमादादिया पूर्वगतश्रुतं ॥ ५७ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy