SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्री Nसब्व नन्दीचूरेंट ॥५८॥ SCHOGRAPISHO HOSTOXX सव्वे असुभफला वण्णिता अवो अवैझ, तस्सषि पदपरिमाणं एकवीसं पदकोडी, बारसमं पाणालं, तत्थ आयुप्रमाण सविहाणं सव्वं सतिपदं अण्णे यावंगतश्रुत प्राणा वर्णिता, तस्स पदपरिमाणं एगा पदकोडी छप्पण्णं च पदसयसहस्सा, तेरसमं किरियाविसालं, तस्य कायकिरियादओवि सासति सभेदा संजमकिरियाओ य बंधकिरियाविधाणा, तस्सवि पदपरिमाणं णव कोडीओ, चोहसमं लोगबिंदुसारं, तं च इमंसि लोए सुयलोए वा बिंदुसारं भणितं, तस्स पदपरिमाणं अद्धतेरस पदकोडीओ ॥ इदााणि अणुयोगोचि अनुयोग इत्येतत् , अनुरूपो योग अनुयोग इत्येवं सर्व एव सूत्रार्थो वाच्यः, इह जन्मभेदपर्यायशिक्षादि योगः, विवक्षितोऽनुयोगो वाच्यः, स च द्विविधो-मूलपढमाणुयोगो गंडिकाविशिष्टश्च, तत्थ मूलपढमाणुयोगेत्ति, इह मूलभावस्तु तीर्थकरः, तस्स प्रथमं पूर्वभवादि अथवा मूलस्स पढमा भवाणुयोगो एत्थ तित्थगरस्स अवीवमवभावा वट्टमाणवयजम्मादिया भावा कहेज्जंति, अहवा जे मूलस्स पढमा भावा ते मूलपढमाणुयोगो, पत्थ तित्वकरस्स जे भावा प्रसूतास्ते परियायपुरिसत्ताइ भाणियव्वा, 'गडियाणुयोगो'त्ति-इक्खुमादिपर्वकंडिकावत् एकाधिकारत्तणतो गंडियाणुयोगो भण्णति, ते च कुलकरादियातो विमलवाहणाविकुलकराणं पुव्वमव्वजम्मणामप्पमाणगाहा, एवमादि जं किंचि कुलकरस्स बत्तय तं सव्वं कुलकरगण्डियाए भाणतं, एवं तित्थगरादिगंडियासुवि, 'चित्तरगांडिय' ति, चित्ता इति अनेकार्थाः अंतरे इति उसमअजियंतरे वा विट्ठा, गंसिका इति खंडं, अतो वित्तंतरे गंडिका दिट्ठा, तो तास पावणा पुव्वायरिएहिं इमा निहिडा P ॥५८॥ आदिच्चजसादीणं उसमस्स पओप्पए परवतीणं । सगरमयाण सुबुद्धी इणमो संखं परिकोर ॥१॥ चोइस लक्खा सिद्धा गिवडेणेको य होति सब्बडे । एवेकेके ठाणे पुरिसजुगा होतऽसंखेज्जा ॥२॥ पुणरवि चोपस लक्सा सिवा मिववीण दोष्ण सव्यहे। जुगठाणे 5453
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy