________________
नन्दीचूर्णी ॥ ६३॥
का फल
SEACCORECACAN
इच्चेइयं दुवालसंगं गणिपिडगं आणाए विरोहत्ता' सेसं पूर्ववत् , पडुप्पण्णअणागतेसु एवं चेव वत्तव्यं, णवरं पडुप्पण्णे काले परित्ता जीवाद्वादशांगा| इति, अर्णता असंखेज्जा य ण भवतित्ति, मणुयाणं संखेज्जतणतो, आराइणसुत्तेसु एवं चेव बत्तव्यं, ण कयाती णासी अतीतकाले नास्तित्व- राधना भावप्रतिषेधकं सूत्र, 'भूविंच' इत्यादि त्रिकाले अस्तित्वसाधकं सूत्रं, त्रिकालभावणता चेव अचलता, ठिच्चा धुवा मेर्वादिवत्, धुवत्तणतो विराधना चेव जीवादिणवपदत्थेसु नियुक्तं नियतं जधा लोकवचनं पंचास्तिकायेष्विव, णियत्तणतो चेव सासयं शश्वद् भवतीति समयावलिकामुहूर्तदिनादि-* प्वाकालं, सासयत्तणतो चेव वायणादिसु अक्खयं, नास्ति क्षयो अक्षयं गंगासिंधुपवाहिष्वपि पोंडरीयादिहदवत् , अक्खयत्तणतो चेव अव्ययं 5 नास्य व्ययो अव्ययं, मानुषोत्तरा बहियसमुद्रवत् , अव्वयत्तणतो चेव स्वप्रमाणे अवहितं जंबूद्वीपादिवत् , अक्खयत्तणतो चेव सव्वहा चिंतिज्जमाणं णिच्चं आकाशवत् , अविनाशीत्यर्थः, अहवा एते धुवादिया एगट्ठिया, चोदक आह-इच्चे दुवालसंगं धुवादिपदपरूवितं किमाणागेमं?, आचार्याह-जम्हा जिणा णण्णहावादिणो तम्हा सेसिं वयणं सव्वं आणाते चेव गेज्मं, कहिंवि दिढतावि गेज्मं, इह दुवालसंगस्स धुवादिपरूवितत्थस्स साधको इमो दिहतो से जधा णामएइत्यादि, कठ्यं, तच्च दुवालसंग सुत्तं चउब्विहं दव्वादियाण जाव सुयणाणकेवलंते पडुच्च भणितं-दव्वतो णं सुयणाणी सुयणाणणावउत्ता सुत्तविण्णत्तीए सव्वदव्वादि जाणति, पासइत्ति विरोधो?, उच्यते, जम्हा अदिहाणवि मेरुमा-12 दियाण पासणयाए आगारया लिहइ णो वाऽदिलु लेक्खइ, पण्णवणाए य भणिता सुयणाणपासणतत्ति ण विरोहो, आरतो पुण जे सुतणाणी ते सव्वदव्वाण पासणतासु भइया, सा य भयणा मतिविसेसतो जाणियव्वा, एवं खेत्तकालभावेसुवि भाणितव्वा, सुतणाणदसणत्थं भण्णति 'अक्खर' गाहा (*८६-२४९) (५१-२४९) इमा चोइसविहसुतभावपरूवणा कता, एत्थं आयारादि गणधरपणीयं तस्स पत्तेयबुद्धसासितस्स वा तधाकालाणुभावतो बलबुद्धिमेघाविहाणिं जाणिऊण जे य सुयभावा आयरिएहिं णिज्जूढा तेसु गहणविही दंसिज्जइ--'आगम' गाहा
KACHAKAAS