________________
श्री नन्दीचूर्णी
॥६२॥
|बद्धा, अणंता अभावत्ति अभवनं अभावः अभूतिर्वा, जम्हा जीवा अजीवत्तेण अभाव: अजीवो य जीवत्तेण, घडो पडत्तेण पडो य घडत्तेण, मावाद्याः | एमादि अणंता अभावा प्रतिबद्धा, अहवा जे जहा जावइया भावा तेसि पडिपक्खतो तावइया चेव अर्णता अभावा भवंति, 'अणंता हेउ' त्ति पंचदसावयववयणे सपक्खधम्मसपक्खत्तअभिलसितसज्झसाधकं वयणं हेतू भवति, अहवा सव्वजुत्तिजुत्तं वदणं हेतू भण्णति, अहवामा | सव्वे जिणवयणपहा हेतू प्रतिपादकत्तणतो, णिहोसहेतुवयणं वा, सुत्तस्स य अणंतगमत्तणतो, एवं अणंता अहेतू, भाणतपडिपक्खो, ते य
अणता चेवाहेतू, अणंता कारणत्ति कज्जसाहयं कारणंति, ते य पयोगवीससातो अणता भाणियव्वा, जं च जस्स असाधकं तं तस्स अकारणं, जहा चकदंडादयो पडस्स, एवं अणंता अकारणा, अंणता जीवा इत्यादि कंठ्यं, 'इच्चेयं दुवालसंगं गणिपिडगं तीते काले अणंता जीवा आणाय विराधेत्ता इत्यादि, (५८-२४७ ) दुवालसंगं गणिपिडगं तिविहं पण्णत्तं-सुत्ततो अत्थतो तदुभयओ, एसेव आणा तिविहा सुत्ताणा अत्थाणा तदुभयाणा य, एगहिता तहवि अभिहाणतो विसेसो कज्जइ, यथा आज्ञाप्यते एभिः तदा आशा भवति, तंतुभिः पर्ट व्यय, देवदत्तवत् आशाप्यते यया हितोपदेशः तदा आज्ञा इति । इदाणिं एतेसिं विराहणा चिंतिज्जइ, जं सुत्ततो दुवालसंग गणिपिडगं तं अत्थतो | भणितं अभिाणिवेसण अण्णहा पण्णवेतो ताए अत्थाणाए सुत्तं विराहित्ता तीते कालेऽणता जीवा संसारं भमियपुव्वा गोट्ठामाहिलवत, अहवा जं अत्थतो जे दुवालसंगं गणिपिडगं सुत्ततो अभिनिवेसेण अण्णहा पढित्ता ताए सुत्ताणाए अत्थं विराहेत्ताऽतीते काळेऽणता जीवा संसारं भमियपुव्वा जहा जमाली, अहवा आणंति पंचविहायाराराधणसीलता गुरुणो हितोवदेसवदणं आणाए अण्णहा आयरतेण गणिपिडगं विरा|धितं भवति, एवं तीए काले अणता जीवा संसारं भमियपुव्वा, एसो अक्खरसमो अत्थो, इमो यऽणक्खरसमो-आणाए विराधेत्ता इति, जहा छायाए भुंजित्ता गतो, णो छायाए करणभूयाए भुंजेत्ता, किं तु छायायां भुक्त्वा गतोत्ति, एवं आज्ञायां विराधनं कृत्वा, सा य आणा इमा
RECOMMOMCHORAKAKAR
18