________________
केवल| पर्यायमानं
SACROSS
जम्हा तं जीवातो उप्पण्णं अणण्णभावत्तणतो णो खरइत्ति, इह पुण सव्वपज्जायतुल्लत्तणतो केवलणाणं घेत्तव्वं, तम्हा केवलं सव्वदव्वपज्जायनन्दीचूणीं|
&ाविण्णत्तिसमत्थं भवति, तधा केवलं णेये पवत्तइत्ति तस्सवि परिमाणं इमेण चेव विहिणा भाणियव्वं, सव्वागासपदेसग्गं इत्यादि पूर्ववत्, ते ॥४२॥
य सव्वपज्जाया समासतो तीसं इमेण चेव विहिणा-गुरु २ लहु २ एते चउरो पंच वण्णा दो गंधा पंच रसा अट्ट फासा अणित्थत्थसंठाणसंठिता | छ संठाणा, एते सव्वदव्वे संभवंति, अमुत्तदव्वेसु अगुरुलहु चेव एको पज्जायो संभवति, एत्थ य एकेके भेदे अणंता भेदा संभवंति, किंचमुत्तदव्वसु णयविससतो अणेगवरा अट्ठवासं थूल पज्जाया भवंति, कथं ?, उच्यते, ते च बत्तीसं सव्वगुरुलहुपज्जाएहिं विहूणा, यतो भणितं 'णिच्छययो सव्वगुरू सव्वलहुं वा ण विग्जने दव्वं । ववहारतो उ जुज्जति बायरखंधेसु णण्णसु ॥ १ ॥ णिच्छयमतेण सञ्वहा लहुँ गुरुं वा णत्थि दव्वं, जदि हवेज्ज तो तस्स पडमाणस्स ण विरोहो केणइ हवेज्जा, सव्वलहुस्स वा उप्पदमाणस्स, जओ य निच्चपडणं उप्पडणं वाण विज्जते, सव्वहा लहुं गुरुं वा ण, तम्हा सव्वहा गुरु लहुं वा दव्वं णस्थि, ववहारणतादेसेण पुण दोऽवि अस्थि, जहा सव्वगुरु कोडिसिला वजं वा, सब्बलहुं व धूमउलूगपत्तादी, एवं ववहारणतादेसतो बायरपरिणामपरिणतेसु खंधेसु गुरुभावो लहुभावो य भवति, णाण्णेसु तिणसुहुमपरिणामेसुत्ति, के पुण सुहुमपरिणामिता दव्वा के वा बायरपरिणया ?, उच्यते, परिणामतो आरद्धं एगुत्तरवड्डितेसु ठाणेसु सुहुमपरिणता | दव्वा लभंति, एतेसिं च अगुरुलहुपज्जवा भवंति, बायरो पुण परमाणुतो आरम्भ जाव असंखेज्जपदेसिओ खंधो भवति परतो बायरपरिणामो
खंधो लब्भति, सो य जहणोवि अणतपदेसिओ णियमा भवति, तातो एगुत्तरवड्डिता अणंतठाणावादिया बायरा खंधा ते ओरालविउव्वाBहारता य वग्गणासु भवंति, णियमा य ते गुरुलहुपज्जया भवंति, सीसो पुच्छति-जे रूविगुरुलहुदव्वा अगुरुलहुया तेसि के थोवा लहुया ?,
| उच्यते, थोवाणि लहुव्वाणि, तेहिंतो रूवी अगुरुलहु दव्वा अंणतगुणा भवंति, उच्यते थूराणं अणंतपदेसिवाणं खंधाणं सहाणे अणंताओ
॥४२॥