SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ केवल| पर्यायमानं SACROSS जम्हा तं जीवातो उप्पण्णं अणण्णभावत्तणतो णो खरइत्ति, इह पुण सव्वपज्जायतुल्लत्तणतो केवलणाणं घेत्तव्वं, तम्हा केवलं सव्वदव्वपज्जायनन्दीचूणीं| &ाविण्णत्तिसमत्थं भवति, तधा केवलं णेये पवत्तइत्ति तस्सवि परिमाणं इमेण चेव विहिणा भाणियव्वं, सव्वागासपदेसग्गं इत्यादि पूर्ववत्, ते ॥४२॥ य सव्वपज्जाया समासतो तीसं इमेण चेव विहिणा-गुरु २ लहु २ एते चउरो पंच वण्णा दो गंधा पंच रसा अट्ट फासा अणित्थत्थसंठाणसंठिता | छ संठाणा, एते सव्वदव्वे संभवंति, अमुत्तदव्वेसु अगुरुलहु चेव एको पज्जायो संभवति, एत्थ य एकेके भेदे अणंता भेदा संभवंति, किंचमुत्तदव्वसु णयविससतो अणेगवरा अट्ठवासं थूल पज्जाया भवंति, कथं ?, उच्यते, ते च बत्तीसं सव्वगुरुलहुपज्जाएहिं विहूणा, यतो भणितं 'णिच्छययो सव्वगुरू सव्वलहुं वा ण विग्जने दव्वं । ववहारतो उ जुज्जति बायरखंधेसु णण्णसु ॥ १ ॥ णिच्छयमतेण सञ्वहा लहुँ गुरुं वा णत्थि दव्वं, जदि हवेज्ज तो तस्स पडमाणस्स ण विरोहो केणइ हवेज्जा, सव्वलहुस्स वा उप्पदमाणस्स, जओ य निच्चपडणं उप्पडणं वाण विज्जते, सव्वहा लहुं गुरुं वा ण, तम्हा सव्वहा गुरु लहुं वा दव्वं णस्थि, ववहारणतादेसेण पुण दोऽवि अस्थि, जहा सव्वगुरु कोडिसिला वजं वा, सब्बलहुं व धूमउलूगपत्तादी, एवं ववहारणतादेसतो बायरपरिणामपरिणतेसु खंधेसु गुरुभावो लहुभावो य भवति, णाण्णेसु तिणसुहुमपरिणामेसुत्ति, के पुण सुहुमपरिणामिता दव्वा के वा बायरपरिणया ?, उच्यते, परिणामतो आरद्धं एगुत्तरवड्डितेसु ठाणेसु सुहुमपरिणता | दव्वा लभंति, एतेसिं च अगुरुलहुपज्जवा भवंति, बायरो पुण परमाणुतो आरम्भ जाव असंखेज्जपदेसिओ खंधो भवति परतो बायरपरिणामो खंधो लब्भति, सो य जहणोवि अणतपदेसिओ णियमा भवति, तातो एगुत्तरवड्डिता अणंतठाणावादिया बायरा खंधा ते ओरालविउव्वाBहारता य वग्गणासु भवंति, णियमा य ते गुरुलहुपज्जया भवंति, सीसो पुच्छति-जे रूविगुरुलहुदव्वा अगुरुलहुया तेसि के थोवा लहुया ?, | उच्यते, थोवाणि लहुव्वाणि, तेहिंतो रूवी अगुरुलहु दव्वा अंणतगुणा भवंति, उच्यते थूराणं अणंतपदेसिवाणं खंधाणं सहाणे अणंताओ ॥४२॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy