SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्री अगुरुलघुपर्यायाः | वग्गणाओ, सुहुमाणपि अणंताओ वग्गणातो, थूरवग्गणहाणेहितो उपरि भासादिवग्गणठाणेसु एकेके अणंताओ वग्गणातो, हेहातोवि थूर वग्गणट्ठाणेणं एका वग्गणा, एवं जाव दसपदेसिताणं संखेज्जपदेसिताणं संखेज्जाओ वग्गणाओ असंखअपदेसिताण असंखज्जाओ वग्गनन्दीचूणीं है जातो, एतेणं कारणेणं गुरुलहुदव्वेहितो रूवी अगुरुलहुदव्याणि अणतगुणाणि भवंति, आदेसतरेण वा बादरठाणेसुवि सुहमपरिणामो ॥४३॥ अविरुद्धोत्ति भाणियब्बो, उक्तंव 'गुरुलहुददेवहितो अगुरुलहुपज्जया अणतगुणा । ओभयपडिसेहिया पुण अणतकप्पा बहुविकप्पा ॥१॥ गुरुलहुपज्जायजुता जे दव्वा तेसिं चेव पज्जाया । तेहिंतो रूविअगुरुलहुय दब्वाण जे अगुरुलहुपज्जाया ॥ २ ॥ ते अ थोरअणंत| गुणतणतो अणंतगुणा एव भवंतीत्यर्थः, उभयपडिसेहिया णाम अगुरुयलहुआ, पुण विसेसणे, किं विसेसति ?, उच्यते, अरूविदब्वाधारा इत्यर्थः, अहवा उभयपडिसेहिता णाम बायरसुहुमभाववज्जिता जे दव्वा, अरूविण इत्यर्थः, तेसु अणंतकप्पा णाम एकेका अणंतप्रकारा, | कथं?, उच्यते, आगासत्थिकाए देसपएसपरिकप्पणाए, एवं धम्मादिसुवि, बहुविकप्पत्ति तेसिं अणतकप्पाणं एकेको अणंतप्रकारो, कथं पुण', उच्यते, जम्हा एकेके आगासपदेसे अर्णता अगुरुयलहुयपज्जाया भवंति तम्हा ते बहुविकप्पत्ति, ते य सव्वण्णुवयणयो सद्धेया इति, त रूविअरूविदव्वाण य पज्जायअप्पबहुयं इमं भण्णाति-रूविदव्वाणं जे गुरुलहुपज्जाया ते पण्णाछेदण पिंडिता एतेहिंतो एकस्स चेव अमुत्तदव्बस्स जे अगुरुलहुपज्जाया ते अणतगुणा भवतीत्यर्थः, एत्थं सिो भणति-केवतिएहिं पुण भागहिं मुत्तदव्वाणं विडियपज्जाएहितो अमुत्तदवाणं अगुलहुपज्जाया अणंतगुणा भवंति?, उच्यते, नास्त्यत्र परिमाणं, बहुधावि अणतएणं गुणिज्जमाणो अमुत्तदव्वपज्जाएसु णस्थि | परिमाणं, एवं गते परिमाणार्थे इमं भण्णति–'केण ठवेज्ज णिरोहो अगुरुलहुपज्जयाण उस्सुत्ते । अश्चंतमसंजोगो जहितं पुणनं विवक्खस्स ला॥१॥" जतो अमुत्तदव्वाणं बहुधावि अणतएण गुणिज्जमाणा पज्जाया ण भवंति ततो केनेति-केनान्येन प्रकारेण भविष्यति', भवे णिराहो RAKSHARANASIARRRRRARE AARAM ॥४३॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy