SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्री AAAAA णाम परिमाणपरिच्छेद इत्यर्थः, किं मुत्तदव्वाणं अगुरुलहुपज्जायपरिमाणं भविस्सति ?, नित्युच्यते-'अच्चतमसंजोगों' अच्चत-अतीव अपुज्ज पर्यायाः नन्दीचूौँ माणो जम्हा संजोगो जहितंति-यत्र, पुण विसेसणे, किं विसेसहीरूविदव्वे, तदित्यनन अमुत्तदव्वपक्खो तस्स विवक्खो मुत्तदव्वपगारो अक्षर भेदाम ॥४४॥ तेसु पज्जायथोवत्तणतो अमुत्तदव्वेसु पज्जायाण अतीव बहुयत्तणतो, अतो मुत्तदव्वहितो अमुत्तदव्वपज्जायाण परिमाणकरणसंजोगो एगते णेव | युज्जते, ण घडतेत्यर्थः, 'एवं तु अणतेहिं अगुरुलहुपज्जएहिं संजुत्तं । होति अमुत्तं दव्वं अरूविकायाण उण चउण्ह॥१॥ति, चउण्हं-धम्माधम्मा गासजीवाणंति, एतेसिं चतुण्डवि णियमा पत्तेय अणता अगुरुहूपज्जाया भवंति, कथं?, उच्यते, जहा एतसिं एकेको पदेसो अणतेहिं अगु| रुलहुपज्जाएहिं संजुत्तो तम्हा धम्माधम्मेगजीवस्स य असंखेज्जपदेसत्तणतो असंखज्जमणता पत्तेयं भवंति, आगासपदेसपरिमाणतणतो | पुण तेसि अत्थि परिमाणं तहावि संववहारतो अणंता क्ता इत्यर्थः, एवं ताव वक्खेयमनंतमुक्तं ॥ अथेदानी तत्केवलज्ञान यथाऽनंतं तथेदमुच्यते 'उवलद्धो' गाहा, सव्वे रूविदव्वाण य जावइयां गुरुलहुपज्जाया ते सव्वे अरूविदव्वाण य जे अगुरुलहुपज्जाया एते सव्वे जुगवं जाणति पासइ य, जतो एवमणंतं केवलणाणमक्खातंति सप्रसंगमभिहितं । इदाणिं अक्खकारादिदव्वसुतमक्खरंति, जदि अविसेसतो णाणमक्खरं सुतं णेयव्वं तहावि रूढिवसतो जहा पंकयं तहा सरक्खरं वंजणक्खरं वण्णक्खरं वा भण्णति, तत्थ सरक्खरं सरंति-गच्छंति सरंति वा इत्यतो सरक्खर, अकारादि, वंजणस्स वा फुडमभिधाणं खरति, ण वा सरक्खरमंतरेण अत्यो संभरेज्जति सरक्खरं, ककारादि वंजणक्खरा, व्यज्यतेऽने| नार्थ इति प्रदीपेन घटादिवत् व्यजनाक्षरं, तेहिं चेव सरवंजणक्खरं, वण्णक्खरं किं?, जदा अत्यो वणिज्जति अभिलप्पते वा तदा ते वण्णक्खरं भण्णति, इह एककस्स अकारादिहकारान्त सरक्खरसपरपज्जाया भेदा इमे, अकारस्स पज्जाया जधा-दीहहस्वप्लुतात्रयः, तथा दोहो उदात्तानुदात्तस्वरितभेदः, एवं हस्वप्लुतावपि, पुनरप्यकैको साऽनुनासिको निरनुनासिकश्च, इत्येवं अष्टादशभेदः, एवं सेसक्खराणवि जहासंभवं भेदार CHECLARGESARGASTRA ॥४४॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy