________________
श्री
AAAAA
णाम परिमाणपरिच्छेद इत्यर्थः, किं मुत्तदव्वाणं अगुरुलहुपज्जायपरिमाणं भविस्सति ?, नित्युच्यते-'अच्चतमसंजोगों' अच्चत-अतीव अपुज्ज
पर्यायाः नन्दीचूौँ माणो जम्हा संजोगो जहितंति-यत्र, पुण विसेसणे, किं विसेसहीरूविदव्वे, तदित्यनन अमुत्तदव्वपक्खो तस्स विवक्खो मुत्तदव्वपगारो
अक्षर
भेदाम ॥४४॥
तेसु पज्जायथोवत्तणतो अमुत्तदव्वेसु पज्जायाण अतीव बहुयत्तणतो, अतो मुत्तदव्वहितो अमुत्तदव्वपज्जायाण परिमाणकरणसंजोगो एगते णेव | युज्जते, ण घडतेत्यर्थः, 'एवं तु अणतेहिं अगुरुलहुपज्जएहिं संजुत्तं । होति अमुत्तं दव्वं अरूविकायाण उण चउण्ह॥१॥ति, चउण्हं-धम्माधम्मा
गासजीवाणंति, एतेसिं चतुण्डवि णियमा पत्तेय अणता अगुरुहूपज्जाया भवंति, कथं?, उच्यते, जहा एतसिं एकेको पदेसो अणतेहिं अगु| रुलहुपज्जाएहिं संजुत्तो तम्हा धम्माधम्मेगजीवस्स य असंखेज्जपदेसत्तणतो असंखज्जमणता पत्तेयं भवंति, आगासपदेसपरिमाणतणतो | पुण तेसि अत्थि परिमाणं तहावि संववहारतो अणंता क्ता इत्यर्थः, एवं ताव वक्खेयमनंतमुक्तं ॥ अथेदानी तत्केवलज्ञान यथाऽनंतं तथेदमुच्यते 'उवलद्धो' गाहा, सव्वे रूविदव्वाण य जावइयां गुरुलहुपज्जाया ते सव्वे अरूविदव्वाण य जे अगुरुलहुपज्जाया एते सव्वे जुगवं जाणति पासइ य, जतो एवमणंतं केवलणाणमक्खातंति सप्रसंगमभिहितं । इदाणिं अक्खकारादिदव्वसुतमक्खरंति, जदि अविसेसतो णाणमक्खरं सुतं णेयव्वं तहावि रूढिवसतो जहा पंकयं तहा सरक्खरं वंजणक्खरं वण्णक्खरं वा भण्णति, तत्थ सरक्खरं सरंति-गच्छंति सरंति वा इत्यतो सरक्खर, अकारादि, वंजणस्स वा फुडमभिधाणं खरति, ण वा सरक्खरमंतरेण अत्यो संभरेज्जति सरक्खरं, ककारादि वंजणक्खरा, व्यज्यतेऽने| नार्थ इति प्रदीपेन घटादिवत् व्यजनाक्षरं, तेहिं चेव सरवंजणक्खरं, वण्णक्खरं किं?, जदा अत्यो वणिज्जति अभिलप्पते वा तदा ते वण्णक्खरं भण्णति, इह एककस्स अकारादिहकारान्त सरक्खरसपरपज्जाया भेदा इमे, अकारस्स पज्जाया जधा-दीहहस्वप्लुतात्रयः, तथा दोहो उदात्तानुदात्तस्वरितभेदः, एवं हस्वप्लुतावपि, पुनरप्यकैको साऽनुनासिको निरनुनासिकश्च, इत्येवं अष्टादशभेदः, एवं सेसक्खराणवि जहासंभवं भेदार
CHECLARGESARGASTRA
॥४४॥