SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ मा. श्रुत श्री 18 भाणियव्वा, अहवा सरविससतो एकेकमक्खरस्स अणंता पज्जाया, एत्थ य अकारजाती सामण्णतो सपज्जया अट्टारस, सेसा परपज्जाया, ला साद्यादिनन्दीचूर्णी अथवा अकारादि वंजणा केवला अण्णसहिता वा जं अभिलावे लभते ते तस्स सपज्जाता, सेसा तस्स परपज्जाया, ते य सव्वेवि अणता, | ॥४५॥ | जतो सुते भणितं 'अणता गमा अणता पज्जाया' भाणत 'पण्णवणिज्जा' गाथा, अक्खरलंभेण' गाथा, अणभिलप्पाण अभिलप्पा अणंतभागो, | तेसिपि अणंतभागो सुतणिबद्धो इति, अहवा अकारादिअक्खराण पज्जया संवदव्वपज्जायरासिप्पमाणमेत्ता भवंति, कहं ?, | उच्यते, जे अभिलावतो संजुत्तासजुत्तेहि अक्खरेहिं उदत्ताणुदात्तेहि य सरहिं जावइए अभिलाव अभिलप्पे य लभति ते सव्वे सतमप्पपज्जा| इया, सेसा सव्व परपज्जाया, आकासं मोत्तु सयपज्जएहितो परपज्जाया अनंतगुणा, आगासस्स सपज्जएहितो परपज्जाया य, णणु विरुद्धं, | उच्यते, सव्वक्खराण घडादिवत्थुणो वा दुहया पज्जया चिंतिज्जंति, संबद्धा असंबद्धा य, अकारस्स अकारपज्जया अकारसहावत्तणतो अत्थितेण संबद्धा, घटागारावस्थायां घटपर्यायवत् , ते चेव णत्थित्तेण असंबद्धा, णत्थित्तस्स अभावत्तणओ, जहा घटाकारावस्थायां मृत्पर्यायवत्, अकारे इकारादिपर्याया णत्थि, ते असंबद्धा, अकारण छिन्नभावत्तणतो, जहा मृदवस्थायां पिंडाकारपर्यायवत् , ते चेव णत्थित्तण संबद्धा, अत्थित्तभावत्तणतो घटाद्यवस्थायां घटपर्यायवत , एवं अक्खरेण छिन्नभावत्तणतो परेसु घडेसु घड इव पज्जाया विचिंतणिज्जा, घटादिसु य अकारपज्जाया, इच्चवं एक्कमक्खरं सव्वपज्जायमय, एवं सर्वत्रकाः सर्वपर्यायाः, अतो भण्णति सव्वागासपदेसेणं अणतगुणितं पज्जवां ॥४५॥ | अक्खरं णिप्फज्जइ, एवं णाणक्खरं अकारादिअक्खरं णेयअक्खरं च तिण्णिवि अणताभिहिता, एत्य णाणक्खरं जीवस्स संसारत्वस्स ण कयाइ ण भवति, जतो भणितं 'सव्वजीवाणं पि य णं' इत्यादि सुतं, सम्वजीवग्गहणेऽवि सति अविपदं संभावणे, किं संभावयइ ?, इम AAॐॐCCCCC
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy