________________
मा.
श्रुत
श्री
18 भाणियव्वा, अहवा सरविससतो एकेकमक्खरस्स अणंता पज्जाया, एत्थ य अकारजाती सामण्णतो सपज्जया अट्टारस, सेसा परपज्जाया, ला साद्यादिनन्दीचूर्णी
अथवा अकारादि वंजणा केवला अण्णसहिता वा जं अभिलावे लभते ते तस्स सपज्जाता, सेसा तस्स परपज्जाया, ते य सव्वेवि अणता, | ॥४५॥ | जतो सुते भणितं 'अणता गमा अणता पज्जाया' भाणत 'पण्णवणिज्जा' गाथा, अक्खरलंभेण' गाथा, अणभिलप्पाण अभिलप्पा अणंतभागो,
| तेसिपि अणंतभागो सुतणिबद्धो इति, अहवा अकारादिअक्खराण पज्जया संवदव्वपज्जायरासिप्पमाणमेत्ता भवंति, कहं ?, | उच्यते, जे अभिलावतो संजुत्तासजुत्तेहि अक्खरेहिं उदत्ताणुदात्तेहि य सरहिं जावइए अभिलाव अभिलप्पे य लभति ते सव्वे सतमप्पपज्जा| इया, सेसा सव्व परपज्जाया, आकासं मोत्तु सयपज्जएहितो परपज्जाया अनंतगुणा, आगासस्स सपज्जएहितो परपज्जाया य, णणु विरुद्धं, | उच्यते, सव्वक्खराण घडादिवत्थुणो वा दुहया पज्जया चिंतिज्जंति, संबद्धा असंबद्धा य, अकारस्स अकारपज्जया अकारसहावत्तणतो अत्थितेण संबद्धा, घटागारावस्थायां घटपर्यायवत् , ते चेव णत्थित्तेण असंबद्धा, णत्थित्तस्स अभावत्तणओ, जहा घटाकारावस्थायां मृत्पर्यायवत्, अकारे इकारादिपर्याया णत्थि, ते असंबद्धा, अकारण छिन्नभावत्तणतो, जहा मृदवस्थायां पिंडाकारपर्यायवत् , ते चेव णत्थित्तण संबद्धा, अत्थित्तभावत्तणतो घटाद्यवस्थायां घटपर्यायवत , एवं अक्खरेण छिन्नभावत्तणतो परेसु घडेसु घड इव पज्जाया विचिंतणिज्जा, घटादिसु य अकारपज्जाया, इच्चवं एक्कमक्खरं सव्वपज्जायमय, एवं सर्वत्रकाः सर्वपर्यायाः, अतो भण्णति सव्वागासपदेसेणं अणतगुणितं पज्जवां ॥४५॥ | अक्खरं णिप्फज्जइ, एवं णाणक्खरं अकारादिअक्खरं णेयअक्खरं च तिण्णिवि अणताभिहिता, एत्य णाणक्खरं जीवस्स संसारत्वस्स ण कयाइ ण भवति, जतो भणितं 'सव्वजीवाणं पि य णं' इत्यादि सुतं, सम्वजीवग्गहणेऽवि सति अविपदं संभावणे, किं संभावयइ ?, इम
AAॐॐCCCCC