SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्री नन्दीचूर्णौ ॥ ४६ ॥ श्रुतं सिद्धे मोसुं, चसद्दता य भवत्थकेवली मोत्तुं णंकारों वाक्यालङ्कारे अक्खरं गाणं तस्स अनंतभागो निच्चुग्घाडियतो, सो केवलस्स ण संभ- 5 साद्यादिवति, केवलस्स अविभागसंपत्तणतो य, ओधीरवि ण संभवति, अणतभागस्स अभावत्तणतो, अवधेरसंखेयप्रकृतिसंभवादित्यर्थः, मणपज्जवणाणेऽवि रिजुविपुलदुब्भेदसंभवतो अणंतभागे ण भवति, किंच-अवधिमणपज्जवणाणणिच्चु घाडअभावत्तणतो इध अणधिकारो, परिसुद्धे मतिसुत्तेत्ति, अक्खरस्स अनंतभागो णिच्चुग्घाडियओ, अधिकतसुतस्स वा अक्खरस्स अनंतभागो णिच्चुग्धाडियतो, जत्थ सुतं तत्थ मतिणाणं घेत्तव्वं, णिच्चंति सव्वकालं, उग्घाडितोत्ति णावरिज्जइ, सो य अनंतभागो पुढवादिएगेंदियाणवि पंचन्ह णिच्चुग्घाडो, अथवा सव्वजहण्णा अणतभागो णिच्चुग्घाडो पुढविकाइए, चैतन्यमात्रमात्मनः तं व उक्कोसत्थीणद्धिसहितणाणदंसणावरणोदतेवि णो आवरेज्जति, जइ पुण सोवि आवरेज्जेज्ज तेण जीवा अजीवयं पावे, 'सुछुवि मेहसमुदए होति पभा चंदसूराणं' जम्हा सो णावरिज्जइ तम्हा जीवो जीवत्तं ण परिच्चयइ, सो य कम्हा णावरिज्जइ १, उच्यते, दव्वसभावसरूवत्तणतो, इह दिहंतो जहा 'सुट्ठवि मेहच्छादि भे चंदरपा मेहपडलं भेत्तुं दब्वे ओभासह तथा अणतेहिं णाणदंसणावरणकम्मपाग्गलेहिं एकके आतप्पेदेसे आवेढियपरिवेढियो ते कम्मावरणपडले भेत्तृणाणत्तणंतभागो उब्बरइ, ततो अ से अब्बत्तं णाणमक्खरं सव्वजद्दण्णं भवति, ततो पुढविकाएहिंतो आउकाइयाण अनंतभागेणावि सुदुयरं णाणमक्खरं, एवं कमेणं तेउवा उवणस्सतिबेइंदियते इंदिय चढरिंदियअसण्णिपंचेंदियाणवि सुट्ट्यरं भवतीत्यर्थः । भणितं सादिसपज्जवसितं अणादि अपज्जवसितं च, एत्थेव प्रसङ्गतो अक्खरपडलं भणितं, एत्थं बहुवत्तब्बं अक्खरपडलं समासतोऽभिहितं, वित्थर तो से अत्यं जिणचोद्दस पुब्विया कद्देइ । इदाणिं गमितागमित - ( ४४-२०२) गमबहुलत्तणतो गमितं तस्स लक्खणं आदिमज्जावसाणे वा किंचि ॥ ४६ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy