SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ नन्दी स्थविराबलिका हारिभद्रीय ॥१९॥ वरकणग० अङ्क० भूआहयय० ।। (* ३७ । ३८। ३९-५२) ॥ इदं गाथात्रयमपि प्रायो निगदसिद्धमेव, नवरं भव्यजनहृदयदायितान् भव्यजनहृदयवल्लभान् , तथा सुविज्ञातबहुविधस्वाध्यायप्रधानान् बहुविध आचारादिभेदात् स्वाध्यायः, अनुयोजिता यथोचिते वैयावृत्यादौ वरवृषभाः-सुसाधवो यैस्तान्, नागेन्द्रकुलवंशनन्दिकरानिति प्रमोदकरानित्यर्थः, भूतहितप्रगल्भान्, भृतदिनाचार्यान् इत्यत्रानुस्वारोऽलाक्षणिकः, भवभयव्यवच्छेदकरानिति सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् । _ 'सुमुणिय०॥गाहा (*४०)॥, अनेकधा सत्त्वहितनिपुणानिति भावः, वन्देऽहं भूतदिनाचार्यशिष्य, वन्देऽहं लोहिचमिति क्रिया, किम्भूतं -सुष्टु विज्ञातं नित्यानित्यं येन स तथाविधस्तं, किं ज्ञातं ?, विशेषणान्यथाऽनुपपत्तेः वस्तु इति गम्यते, यथा 'सवच्छा धेनु रित्युक्ते गोडवाया विशेषणायोगादिति, तच्च वस्तु सचेतनाचेतनं, तत्र सचेतनभात्मा चेतनत्वाद्यपेक्षया नित्यः नारकतिर्यनरामरपर्यायापेक्षया चानित्यः, एवमचेतनमप्यण्वादि विज्ञातव्यं, तथाहि-परमाणुरजीवत्वमूर्तत्वादिभिनित्यः, वर्णादिभिzणुकादिमिस्त्वनित्य इति, उक्तश्च-सर्वव्यक्तिषु नियतं क्षणे२ऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थाना ॥१॥ दित्यत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्थविस्तरभयाद्, गमनिकामात्रप्रधानोऽयमारंभ इति, अनेन न्यायवेदित्वमाह, सुविज्ञातसूत्रार्थधारकमित्यनेन त्वोधत एव स्वभ्यस्तसूत्रार्थधारकामति सद्भावोद्भावना, तथ्यमित्यनेन सम्यक्प्ररूपकत्वमाहेति गाथार्थः ॥ अस्थमहत्थखाणी गाहा।।(*४१-५२)।लोहित्यशिष्यं प्रयतःसन् अनुत्सृष्टप्रयत्नपरः सन्नित्यर्थः, प्रणमामि दुष्य **55555SHISHASHA ॥ १
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy