SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ वृत्ती नन्दा & परिणामविशेषाद, एतदक्तं भवति-आसमभव्योऽपि मिथ्यादृष्टिः सम्पूर्णदशपूर्वरत्ननिधानं न प्राप्नोति, मिथ्यात्वपरिणामकलं- द मिथ्यात्वनागकितत्वाद्दारिष्यनिवन्धनपापकलंकांकितपुरुषवञ्चितामाणिमिति, 'सेत'मित्यादि तदेतत् सम्यकश्रुतम् ॥ श श्रुतं से किंत'मित्यादि (४२-१९४)। अथ किं सन्मिथ्याश्रुतं?, २ यदिदमज्ञानिकैः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्य॥८३ ॥ ग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्ते अत आह-मिथ्यादृष्टिभिः, किं-स्वच्छन्दयुद्धिमतिविकल्पितं, इहावग्रहेहे बुद्धिः, अपायधारणे | मतिः, स्वच्छन्देन-स्वाभिप्रायेण स्वतः, सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं, स्वबु|द्धिकल्पनाशिल्पनिर्मितमित्यर्थः, तद्यथा 'भारत'मित्यादि सूत्रसिद्धं, यावच्चत्वारश्च वेदास्सांगोपांगाः, एतानि स्वरूपतोऽन्यथावस्त्वभिधानान्मिथ्याश्रुतमेव, स्वामिसम्बन्धचिन्तायां तु भाज्यानि, तथा चाह-मिथ्यादृष्टोमिथ्यात्वपरिगृहीतानि विपरीताभिनिवेशहेतुत्वान्मिथ्याश्रुतं, एतान्येव सम्यग्दृष्टेः सम्यक्त्वपरिगृहीतानि असारतादर्शनेन स्थिरतरसम्यक्त्वपरिणामहेतुत्वात् सम्यक्श्रुतं, अथवा मिच्छद्दिहिस्सवि सम्यक्श्रुतमित्यादि, अथवा मिथ्यादृष्टरप्येतानि सम्यक्श्रुतं, कस्मात्, सम्यक्त्वहेतुत्वात, तथा चाह'जम्हाते मिच्छादिट्ठीया' इत्यादि, यस्मात्ते मिथ्यादृष्टयः 'तेहिं चैव समयेहिं चोदिता समाण' त्ति तैरेव समयैः-सिद्धान्तैः पूर्वापरविरोधद्वारेण यद्यतीन्द्रियार्थदर्शन स्यात् कथंचिदर्थप्रतिपत्तिरित्यादिना चोदिताः सन्तः केचन विवेकिनःसत्यक्यादय इव, किंी, 'सपक्खदिट्ठीओ वति' स्वपक्षदृष्टीस्त्यजन्तीत्यर्थः 'सत्त'मित्यादि, तदेतत् मिथ्याश्रुतं । 'से किंत'मित्यादि, सादि सपर्यवसितं अनाद्यपर्यवासितं चाधिकारवशायुगपदुच्यते, अथ किं तत् सादि, सह आदिना वर्तत इति सादि इत्येतद् द्वादशांगं गणि ॥८३॥ पिटकं व्यवच्छित्तिप्रतिपादनपरो नयः व्यवच्छित्तिनयः, पर्यायास्तिक इत्यर्थः, तस्यार्थो व्यवच्छित्तिनयार्थः, तद्भावो व्यवच्छित्ति HAA 3%A335 -% .. ॐR
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy