SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नन्दी- वर्तमानाश्च भारत! । ज्ञानालोकेन पश्यन्ति, त्यक्तसंगा जितीन्द्रया ॥२॥" इत्यादि, अत आह-'सर्वज्ञैः सर्वदर्शिभिः' ते तु सर्वज्ञा सम्यक्थुत हारिभद्रीय लान भवन्तीत्यभिप्रायः, एवं प्रधानोभयनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदेनंद नीयते, अन्यथा वाऽविरोधेन नेतव्यामिति, प्रणीतम्-अर्थकथनद्वारेण प्ररूपितं, किं तद्-द्वादशांगं, श्रुतपरमपुरुषोत्तमस्यांगानीवांगानि द्वादश अंगानि- आचारादीनि यस्मि॥८२॥मा स्तद् द्वादशांगं, गुणगणोऽस्यास्तीति गणी-आचार्यस्तस्य पिटकं- सर्वस्वं गणिपिटकम् , अथवा गणिशब्दः परिच्छेदवचनः, तथा | चोक्तम्-"आयारम्मि अहीए जं णातो होइ समणधम्मो उ । तम्हा आयारधरो भन्नति पढमं गणिट्ठाणं ॥१॥" परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकं, तद्यथा-आचार इत्यादि, पाठसिद्धं यावद् दृष्टिवादः। अनंगप्रावष्टमावश्यकादि, ततोऽर्हता| णीतत्वात् वस्तुत उक्तत्वादनुक्तमपि गृह्यते, इदं सर्वमेव द्रव्यास्तिकनयमतेन तदभिधेयपंचास्तिकायभाववन्नित्यं सत् स्वाम्यसम्बन्धचिन्तायां सूत्रार्थोभयरूपं सम्यक्श्रुतमेव भवति, स्वामिसम्बन्धचिन्तायां तु भाज्य, स्वामिपरिणामविशेषात् , कदाचित सम्यक्श्रुतं कदाचिद्विपर्ययः, तत्र सम्यग्दृष्टेः प्रशमादिसम्यकपरिणामोपेतत्वात् स्वरूपेण प्रतिभासनात् सम्यक्थुतं, पित्तोदयानभिभूतस्य शर्करादिरिवेति, मिथ्यादृष्टः पुनरप्रशमादिमिथ्यापरिणामोपेतत्वाद्वस्तुनः स्वरूपेणाप्रतिभासनान्मिथ्याश्रुतं, पित्तोदयाभिभूतस्याशर्करादिवदिति, देशतो दृष्टान्तः, अशर्करादित्वं च तं प्रति तत्कार्याकरणात्, तथाऽप्यभ्युपगमे चातिप्रसंगादित्यल प्रसंगेन ॥ श्रुतप्रमाणत एव सम्यकपरिणामनियमनायाह ॥ ८२॥ | इच्चेद'मित्यादि, इत्येतद् द्वादशांग गणिपिटकं चतुर्दशपूर्विणः सम्यकश्रुतमेव, तथा आभिन्नदशपूर्विणोऽपि सम्यकश्रुतमेव, | 'तेण परं भिन्नेसु(दस)भयण' त्ति पश्चानुपूर्ध्या ततः परं भिन्नेषु दशसु भजना--कदाचित् सम्यक्श्रुतं कदाचिन्मिथ्याश्रुतं, 12 36SASEASEARSHRESSES
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy