SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ नन्दी- 'से किं त' मित्यादि ॥ (५७-२३५)॥ दृष्टयो दर्शनानि, वदनं वादः, दृष्टीनां वादः दृष्टिवादः, दृष्टीनां वा पातो परिकर्माणि हारिभद्रीय है यत्रासौ दृष्टिपातः, सर्वनयदृष्टय एवेहाख्यायन्त इत्यर्थः, तथा चाह--दृष्टिवादेन दृष्टिपातेन दृष्टिवादे दृष्टिपाते वा सर्वभावप्ररूपणा &ोत्राणि च वृत्ती आख्यायते, 'से य समासओ पंचविहे पन्नत्ते' इत्यादि, सर्वमिदं प्रायो व्यवच्छिन्न तथापि लेशतो यथाऽऽगतसम्प्रदाय किंचिद् ॥१०६॥ ६ व्याख्यायत इति, तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि, गणितपरिकर्मवत् , तं च परिकम्मसुर्य सिद्धसेणियादिप रिकम्ममूलभेदतो सत्तविहं, उत्तरभेदतो तेरासीतिविहं, माउगपदानि, एयं च सव्वं मूलुत्तरभेद सुत्तत्थतो वोच्छिन्नं यथागतसम्प्र| दायं वा वाच्यं, एएसिं परिकम्माण छ आदिमा य परिकम्मा ससमइया चेव, गोसालयपवत्तिया आजीवगपासंडिसिद्धतमएण पुण चुयअचुयसेणियापरिकम्मसहिया सत्त पन्नविति, इयाणिं परिकम्मे णयचिंता, तत्थ णेगमो दुविहो–संगहितो असंगहितो य, संगहिओ संगहं पविट्ठो, असंगहिओ ववहारं, तम्हा संगहो ववहारो ऋजुसुत्तो सद्दादिया य एको एवं चउरो गया, एतेहिं चउहिं णएहिं छ ससमइयाई परिकम्माई चिंतिज्जंति, अतो भणियं-छ चउक्कणया भवंति, ते चेव आजीविया तेरासिया भणिया, कम्हा?, उच्यते, जम्हा ते सव्वं जगत् त्र्यात्मकमिच्छन्ति, यथा जीवोज्जीवो जीवाजीवा, लोए अलोए लोयालोए, संते असंते संतासंते, एवमादि, णयचिंताए ते तिविहं णयमिच्छति, तंजहा-दवहितो पज्जवद्वितो उभयडिओ, अओ भणियं-सत्त तेरासियत्ति, सत्त परिकम्माई तेरासियपासंडत्था, तिविहाए णयचिंताए चिंतयन्तीत्यर्थः, से तं परिकम्मति निगमनं । 'से किं तं सुत्ताई?,२ ॥१०६॥ उज्जुसुयादियाइं यावीसं भवंति' इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, अमून्यपि च सूत्रार्थतो व्यवच्छिनान्येव, यथाऽऽगतसम्प्रदायतो वा वाच्यानि, एतानि चेव बावीसं सुचाई विभागतो अट्ठासीतिं हवंति,कथं,उच्यते, इच्चेयाई बावीस सुत्चाई RECRACROSSANSAAC% 444443434344545%
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy