SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ प्रतिपादितः, तथा च श्रीमतो हरिभद्रसरे मुद्रितपूर्वग्रन्थाः। मुद्रयिष्यमाणाःदशवैकालिकचूर्णिः पूर्वगतकतिचित्सूत्रार्थधारकता या श्रीमऐन्द्रस्तुतयः उत्तराध्ययनचूर्णिः द्भिरभयदेवसूरिभिः पंचाशकवृत्तौ गदिता १-४-० प्रकरणसमुच्चयः सावितथैव, एवं च तेषां पूर्वगतकालास आचारांगचूर्णिः अनुयोगद्वाराणां चूर्णिः वृत्तिश्च२-०-० सूत्रकृतांगचूर्णिः अकाळभावितया श्रीवीरहायनः पंचपंचाज्योतिष्करण्डकवृत्तिः ३-८-० प्राप्तिस्थानं शदधिकवर्षसहस्रलक्षण एव सत्तासमयो पंचाशकाद्यष्टशास्त्रीमूलं . ४-०-० श्री ऋषभदेवजी केशरीमलजी, | | योग्यः,एकादशशताब्द्यां भाविनो जिनभद्रा प्रत्याख्यानादि पेढी रतलाम. ध्यानशतकादिविधायिभ्योऽन्ये एवेति श्री धर्मसामरैः स्वयमेव तत्रैव पट्टावल्यां मुद्यमाणाः श्रीहरिभद्रसूरिसमयप्रकाशः ख्यातं तन्त्र दृष्टचरं कैश्चित्तदाश्चर्य, नन्दीआवश्यकचूर्णिः ____श्रीमता हरिभद्रसूरिणा पूर्वगतव्या चूर्णिकालस्तु लेखकादिलिखित इति न वन्दारुवृत्तिः ख्याने पूर्वगतानां प्रायो व्यवच्छिन्नत्वम विश्वासार्हः, नस ग्रन्थमध्ये ग्रन्थ कृलिखिता | भिहितं, परिकर्मादीनां च समूल उच्छेदः इति न वाय इति न बाधः इति ज्ञापयत्यानन्दसामरः
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy