SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ । श्रीमलधा यतिदिष्टा वाणारसीमुद्रिते विशेषावश्यके अमृद्रिता वृत्तिकृदतिदिष्टाः विशेषावश्यकगाथाः विशेषावश्यक गाथाः RECORRECRece SCIENCE554 (मुद्रित४७०तः) भायअहिअस्सतरा गविआ दट्टण भायबिति नकुला । मायपिऊणं सरणं गवयस्स य सुत्ततो सग्गो ॥४६९।। (को. (४७१) जइ ते अनिययमाणं अणुमाणं तिविहमणुवलद्धीए । अच्चंत १ सरिसर विच्चुय३ खपुष्फ१ कणमास२ पम्हुढे ३ ॥४७१॥ है।(४७२ ) जेणतिरसीवाणुवलद्धी लक्खणस्स हीणता । सुहुमभिभवववहाणासमाणहारादणुवलद्धी ॥ ४७४ ॥ | ( १००० ) निद्दोस सारवंतं च, हेउजुत्तमलंकियं । उवणीयं सोपचारं च, मियं महुरमेव य ॥१००१॥ अप्पक्खरमसंदिद्धं, सारवं विस्सतोमुहं । अत्योभमणवज्जं च, सुत्तं सवण्णुभासियं ॥ १००२ ॥ (१३००) दंसणतिगे पसंते करणतिगं कुणइ मोहसमणत्थं । आदिदुगंमि विसोही केवलमणियट्टिकरणस्स ॥ १३०४॥ संखेज्जइमे (चरित्तो सेसे लोभोवसमओ कमा कम्मे । जाव उ सेसो संजलणलामसंखेज्जमागोत्ति ॥ १३०५ ॥ (१४०० ) खेत्तेहिं बहुदीवे पुढविजियाणं तु पत्थयं काउं । एवं मविज्जमाणा हवंति लोगा असंखेज्जा ॥ १४०६॥ १९५२
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy