________________
।
श्रीमलधा यतिदिष्टा
वाणारसीमुद्रिते विशेषावश्यके अमृद्रिता वृत्तिकृदतिदिष्टाः
विशेषावश्यकगाथाः
विशेषावश्यक गाथाः
RECORRECRece
SCIENCE554
(मुद्रित४७०तः) भायअहिअस्सतरा गविआ दट्टण भायबिति नकुला । मायपिऊणं सरणं गवयस्स य सुत्ततो सग्गो ॥४६९।। (को.
(४७१) जइ ते अनिययमाणं अणुमाणं तिविहमणुवलद्धीए । अच्चंत १ सरिसर विच्चुय३ खपुष्फ१ कणमास२ पम्हुढे ३ ॥४७१॥ है।(४७२ ) जेणतिरसीवाणुवलद्धी लक्खणस्स हीणता । सुहुमभिभवववहाणासमाणहारादणुवलद्धी ॥ ४७४ ॥ | ( १००० ) निद्दोस सारवंतं च, हेउजुत्तमलंकियं । उवणीयं सोपचारं च, मियं महुरमेव य ॥१००१॥
अप्पक्खरमसंदिद्धं, सारवं विस्सतोमुहं । अत्योभमणवज्जं च, सुत्तं सवण्णुभासियं ॥ १००२ ॥ (१३००) दंसणतिगे पसंते करणतिगं कुणइ मोहसमणत्थं । आदिदुगंमि विसोही केवलमणियट्टिकरणस्स ॥ १३०४॥
संखेज्जइमे (चरित्तो सेसे लोभोवसमओ कमा कम्मे । जाव उ सेसो संजलणलामसंखेज्जमागोत्ति ॥ १३०५ ॥ (१४०० ) खेत्तेहिं बहुदीवे पुढविजियाणं तु पत्थयं काउं । एवं मविज्जमाणा हवंति लोगा असंखेज्जा ॥ १४०६॥
१९५२