________________
विशेषावश्यक गाथा:
॥२४॥
श्रीमलधा-8 (तं वयणं सोऊणं अह एगु सुरो अ)सद्दहंतो उ। एइ जिणसंनिगासं तुरियं ( सो मेसणवाए)॥ १८६३ ॥ ७४ यातादष्टाटा (सप्पं च त)रुवरंमि काउं तेंदूसएण डिंभं च । पिट्ठी मुट्ठीय हओ वंदिय वीरं पडिनियत्तो ॥१८६४ ॥ ७५
अह तं अम्मापियरो, जाणित्ता सहियअट्ठवासं तु । कयकोउयलंकारं, लेहायरियस्स उवणेति ॥ १८६५ ॥ ७६ 18 सक्को य तस्समक्खं, भगवंतऽस्सासणे निवेसित्ता । सदस्स लक्खणं पुच्छे वागरणा (अवयवा इंदं) ॥ १८६६ ॥ ७७
उम्मुक्कबाल(भावो कमेण अइजोव्वणं अणुप्पत्तो)। (भोगसमत्थं जाउं अम्मापियरो उ वीरस्स) ॥ १८६७ ॥ ७८ तिहिरिक्खंमि पसत्थे, महंतसामंतकुलप्पसूयाए । कारेंति पाणिगहणं, जसोयवरराजकन्नाए ॥ १८६८ ॥ ७९ पंचविहे माणुस्से, भोगे भुजित्तु सह जसोयाए । देयसिरिं व सुरूवं, जणयह पियदसणं धूयं ॥ १८६९ ॥ ८० भा. हत्थु ४५९ सो देवपरिग्गहितो, तीसं वासाई वसति गिहिवासे । अम्माईहिं भगवं, देवत्तगएहिं पव्वइओ ॥ १८७० ॥ ४६० ॥ संवच्छरेण होहिइ, अभिनिम्खमणं तु जिणवरिंदाणं । तो अत्थसंपयाणं, पवत्तई पुव्वसूरंमि ॥ १८७१ ॥ ८१ भा. एगा हिरण्णकोडी, अद्वेव अणूणगा सयसहस्सा । सूरोदयमाईयं, दिज्जइ जा पायरासा उ ॥ १८७२ ॥ ८२ सिंघाडगतिगचउक्कचच्चरंचउम्मुहमहापहपहेसु । दारेसु पुरवराणं, रत्थासु य मज्झयारेसु ॥ १८७३ ॥ ८३ (वरवरिया घो)सिज्जइ, किमिच्छियं दिज्जए बहुविहीयं । असुरसुरदेवदाणवनरिंदमहियाण निक्खमणे ॥ १८७४ ।। ८४ | (तिण्णेव य कोडि)सया, अट्ठासीति व होति कोडीउ । असिई च सयसहस्सा, एवं संवच्छरे दिण्णं ॥ १८७५ ॥ ८५ . निक्खमणकयमतीयं, कुंडग्गामंमि खत्तिय वीरं । हत्थुत्तरजोरणं( लोगंतियआगया ए)ए॥१८७६॥
SEARSAGAR
* ॥२४॥