SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ॥३६॥ श्री | सामत्थपरिणामत्तणो य असणिणो अविसुद्धमप्पा य अत्थोपलब्धीत्ययः, ततोऽविसुद्धा चतुरिदियाणं ततो तेइंदियाण ततोऽविसुद्धा वेइंदियाणं संझ्यसजिनन्दीचूर्णी तमुत्तुवलद्धी, जस्स इंदिया स तथा, तेसु अ वगा(रसा)दिसु पवत्ततो विगलिंदियाणवि, आदेसतरतो मणोदव्वग्महणं असुद्धमप्पत्तणतो य भाण, | सो य मणो तेसिं चेव अमणो दठ्ठव्वो, असुद्धत्तणतो अशीलवत् अधनवद्वा, तया बेइंदिएहितोवि समीवातो अन्यत्तत्तरं विण्णाणं जधा मत्तमुच्छियविसभावितस्स य तधा एगेंदियाण सव्वहा मणाभावो विण्णाणं सव्वजहणं कालितोदेससणिणो, एते संमुच्छिमादयो सम्वे | असण्णीणो भवंतीत्यर्थः, इदाणं हेतूबदसेणंति-हेतुः कारणं निमित्तमित्यनर्थान्तरं, उवदेसेणंति पूर्ववत्, हेतुत्ततो सण्णी भवइत्ति, जेण है | हेतुओवदेसेणं सण्णी भवति, जस्सत्ति जीवस्स णं वा अलंकारे देसीवयणतो वा, आत्मस्वरूपप्रदर्शने वचनोपन्यासे वा, अव्यक्तेन विज्ञानेन अभिसंधाय पूर्व ततः विज्ञानस्येव करणशक्तिः करणं क्रिया शक्ति:-सामर्थ्य अथवा करणे शक्तिः करणशक्तिः अथवा करण एव शक्तिः करणशक्तिः तच्च अभिसंधाकरणं संचित्य संचिंत्य इढेसु विसयतव्वत्थुसु आहारादिसु प्रवर्तते, अणिद्विसु तु णियर्त्तते, एवं सदेहपरिपाळणदेतो | पवत्तीत, ते य पायं पडप्पण्णकालमतीयाऽणागतकालावलंबिनो भवति, उस्सण्णमेयं, केचित्तु तीताऽणागतकालावलंबिणोवि तं भवति, तेसुवि आगतो सुहुमो संताणचोदको अविस्सरणहेतू दट्टव्वो, एवं तेसि विकलेंदियाण समुच्छिमपंचेंदियाणं हेतुवायसण्णा भणिता, ते MI पडुरुच असण्णी जे णिच्चिट्ठा इटाणिहविसयविणियट्टवावारा मत्तमुच्छियविसोपभुत्तादिसारित्थवेयणट्टिया, पुढवादि एगिदिया इत्यर्थः, इयाणि दिहिवानोवदेसेणति, दृष्टिदर्शनं वदनं वादः उपदेशनमुपदेशः इत्यनेन दृष्टिवादोपदेशेन संझीत्यभिधीयते, सो य सम्मदिद्विसण्णी तस्स सम्मदिद्विणो सण्णिस्स जं सुतं तेण सण्णिसुतखयोवसमभावेण जुत्तत्तणतो दिढिवावसण्णी लब्भति, अहवा दिद्विवायसणित्ति मिच्छ-1& ॥३६॥ त्तिस्स सुयावरणस्स य खयोवसमेणं कतेण सण्णिसुतस्स लंभो भवति, एवं सो दिट्टिवायसण्णी लब्मइ, तस्स सुतं दिद्विवातमाणिसुतं इत्यर्थी, CAUSESEGIOS HSANSAR 44444
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy