________________
॥३७॥
श्री
पतं खयोवसमितभावत्थं सम्मदिट्टि पहुच्च मिच्छदिट्टि असणी भणितो, सो तं मिच्छत्तस्सदयतो असण्णी भवति, तस्स मुत्तं च सुयभण्णा-मासस्यसाज्ञनन्दीचूर्णौ |
णावरणखयोवसमेणं लब्भति, एवं दिहिवायअसण्णीत्यर्थः, तस्स सुतं दिछिवातअसण्णिसुतं, एवं विहिवाते सण्णिअसण्णिसु सुतखयोवसम| भावसुतं खेत्तव्वं इति । पर आह-खयोवसमभावठितो सण्णित्तणतो लक्खिज्जइ, खाइगभावठितो केवलं किण्ण सण्णित्ति, उच्यते, अतीवभा
वसरणतणतो य पडुप्पण्णभावाण पबुज्झणतो अणागतभावचिंतणतो य सणित्ति, जिणे अणुसरणं पत्थि, जिणसा सव्वदा सव्वथा सव्वत्थ | सव्वभावे जाणतीत्यर्थः, तम्हा केवली णोसण्णीणोअसण्णी भवति, पुनरप्याह पर:-इह मिच्छदिट्टिणोवि केवि हिताहियणाणवा वारसण्णासंजुत्ता दसिंति, किं ते असण्णिणो भाणया ?, उच्यते, तस्स जा सण्णा सा जतो कुत्सिता, जहिह कुत्सितं वयणमवयणं कुत्सितसीलमसील वा, तथा तस्स सण्णा कुत्सितत्तणतो असंज्ञैव दट्टव्वा, अण्णं च तस्स मिच्छत्तपरिग्गहतो णाणमण्णाणमेव दट्टब्वं, भाणितं च सदसदविसेसणा० | गाथा कंठ्या, एवंपि ते असण्णी, आह-एगिंदियाणं ओहसण्णा तदप्पत्तातो ते असण्णी चेव, तेहितो दिया जाव समुच्छिमपंचेंदी एतोर्स दूरतरसण्णाए हेतुवायसण्णी भणितो, कालितोवदेसं पुण पडुच्च तेवि असण्णी, विण्णाणाविसिद्वत्तणतो, दिढिवातोवदेसं पुण पहच्च कालितोवदेसावि असण्णी, अविसिहत्तणतो चेव, अतो णज्जइ दिहिवायसण्णी सव्वुत्तमो, सुत्ते य उवरिढवितो, जुत्तमेतं, कालियहेतुसण्णाणं पुण उक्कमकरणं, कम्हा ?, उच्यते, सव्वत्थ सुत्ते सण्णिग्गहणं जं कतं तं कालितोवदेससण्णिस्स, अत: सव्वं तत्संव्यवहारख्यापनार्थ आदी कालिगगहणं कृतमित्यर्थः, किंच-सण्णिअसण्णीणं समनस्काऽमनस्का इति शम:दर्शितो भवति, अविकलेंद्रिया अमनस्का इति, अल्पमनोद्रव्यउहनसामध्ये इति, विद्यते पुन: मनस्तेषां, यस्मादुक्तं कृमिकीटप तंगाद्याः, समनस्का जंगमाश्रितभेदाः। अमनस्का: पंचविधाः पृथिवीकायादयो जीवा ॥१॥ इति, भणितं सण्णिअसण्णिसुतं । इयाणिं सम्ममिच्छासुतं, तत्थ सम्मसुतं 'से किं तं सम्मसुते' त्यादि (४१-१९२) जे इति
गहतो पाणमण्णा खतं व
चेव, जीवदेसं पुण पडल्या तदापत्तातो