SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री संश्यसचि'श्रुत हैं प्रातमुच्यते-कालितोवदेसेणति, इहापि पदलोवो दृढ़व्वो, तस्सुच्चरणा दीहकालितोवएसेणंति वत्तव्यं, दीहमायतं कालितोत्ति विसनन्दीचूणों सणं, कस्स १, सबदेसस्स, जहा जिणभवणमुहुत्तकालितो दीहकालितो वा पूयामंडवो कयो, तहा दीहकालितोवदेसेणंति भणितव्यो, उवदेखणमुवदेसो, उवदेसत्ति वा पण्णवणत्ति वा परूवणत्ति वा एगठ्ठा, दीहकालितोवदेसो तेण दाहकालितोवएसेणं जस्स सण्णा भवति सो य आदिपदलोवातो काळितोवतेसेणं सण्णीत्यर्थः, अथवा कालिय आयारादिसुत्तं तदुवतेसेणं सण्णी भवति, सोय असरिसो जो अतीतकाळे भासुदीहेवि इदं तदिति कृतमणुभूतं वा सुमरति, वट्टमाणे य इंदियणोइंदिएण य अण्णयरं सदाइअत्थमुवलद्धं अण्णयवइरेगधम्मेहि इहतेत्तिहाईहा तस्सेव परधर्मपरिओगो सधम्मणुगमभावधारणे य अवोहोत्ति, अवातो विसेसधम्मण्णेसणं, मग्गणं-जहा मधुरगंभीरत्तणतो एस संख सह इति, वीमंसमुपयोगभवा णिच्चमणिच्चं इत्यादि, गवेसणा जो अणागते य चिंतयति, कहं वा तं तत्थ कायव्वमिति, अण्णोण्णालंवणाणुगतं चित्तं चिंता, आतपाईहत्था य हिताहियविमरिसो वीमंसा, अथवा किमेतंति ईहा, णिच्छयावधारितो अत्यो अवोधो, अमिळसइयत्थस्स मोवयणकाएहिं जोगो मग्गणा, अभिलसियतत्थे चेव अपडुच्चमाणो गवेसणा, अणेगधा संकप्पकरणं चिंता, द्वंद्वमर्थे तु बीमंसा, जहा णिच्चमणिच्चं हितमहितं दूरं कशं थोवं बहु इच्चादि, अथवा संकप्पतो चेव तिविधो-आमरिसणा वीमंसा अहवा अपोहोत्ति अवातो | सेसा ईहा एगट्ठिया, जेणव अण्णयरविकप्पेण मणोदब्वमणुगतं चित्तं वा वत्तति एस कालितोवदेसेणं सण्णिात्ति, सो य अणते मणोनोग्गे खंधे घेत्तुं मणेति एस लद्धिसंपण्णो मणविण्णाणावरणखयोवसमहेतुत्तणतो य जहा चक्खुमतो पदीवादिप्पगासेण फुडा रूवोवलद्धी भवइ तहा मणखयोवसमलद्धिमतो मणोदव्वपगासेण मणोछ?हिं इंदिराहि फुडमत्थमुवलभतीत्यर्थः, कालितोवदेससण्णी, विवक्खे असण्णी, जह वेहभविसुद्धचक्खुमतो मंदमंदप्पगासा रूवोवलद्धी असुद्धा, एवं समुच्छिमपंचिंदियस्स विसण्णस्स उकोसखयोवसमेवि अप्पमाणा, दव्वग्गहण ॥३५
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy