________________
.श्रुतयो
नन्दी
मइसुयाई । तो न सुयं मतिपुव्वं मतिणाणे वा सुयऽण्णाणं ॥१॥ इह लद्धिमइसुयाई समकालाई न तूवयोगो सिं । मतिपुव्वं सुय-14 हारिभद्रीय
मतिमिह पुण सुतोपयोगो मतिप्पभवो ॥ २॥ सोऊण जा मती ते सुयपुब्बत्ति तेण ण विसेसो। सा दव्वसुयप्पभवा भावसुयाओ मती, वृत्तौ ।
नित्थि ॥ ३॥ कज्जतया ण त कमसो कमेण को वा मतिं निवारेइ । जं तत्थावत्थाणं चुतस्स सुत्तोवयोगाओ ॥४||" इतश्च दाबाना ॥ ५९॥
मतिश्रुतयोर्भेदः, भेदभेदात् , तथाहि-अवग्रहादिभेदादष्टाविंशतिविधं मतिज्ञानं, अङ्गप्रविष्टायनेकभेदभिन्नं च श्रुतज्ञानं, इन्द्रियोप-12 ज्ञानता योगलाभतो उक्तो (० लब्धिविभागतो) वा, उक्तञ्च-"सोइंदिओवलद्धी होइ सुतं सेसयं तु मतिणाणं । मोतूणंदव्वसुयं अक्खरलंभो य सेसेसु ॥१॥" इतश्च भेदः, अनक्षरमपि मतिज्ञानं, अक्षरानुगतं च श्रुतज्ञानमिति, अथवाऽऽत्मप्रत्यायकं मतिज्ञानं स्वपरप्रत्यायक श्रुतज्ञानम् , आवरणभेदाच भेद इत्यलं अतिप्रसङ्गेन, इह च यथा मतिश्रुतयोः कार्यकारणभेदान्मिथो भेदस्तथा सम्यग्मिथ्यादर्शनपरिग्रहविशेषात् स्वरूपतोऽपि भेद इति दर्शयन्नाह
'अविसेसिता' इत्यादि ॥ ( २५-१४२)॥ अविशेषिता मतिः सामान्येनैव मतिज्ञानं मत्यज्ञानं च, सामान्येनोभयत्रापि मतिशब्दप्रवृत्तेः, विशेषिता मातः स्वामिविशेषेण सम्यग्दृष्टेमतिर्मतिज्ञानं, निश्चयनयदर्शनेन स्वकार्यप्रसाधकत्वात् , मिथ्यादृष्टेमतिः मत्यज्ञानं, तत्त्वतः स्वफलरहितत्वादित्यर्थः, एवं श्रुतसूत्रमपि व्याख्येयम्। आह-क्षयोपशमादिकारणाभेदे घटादिपरिच्छेदकार्याभेदे च कथं मिथ्यादृष्टरज्ञाने इति, तथा च मिथ्यादृष्टेरपि क्षयोपशमादेव मतिश्रुतप्रवृत्तिः, तथोर्ध्वादिलक्षणाकारमेव घटादिसंवेदनमिति, ॥ ५९॥ अत्रोच्यते, मिथ्यादृष्टरज्ञाने मतिश्रुते, सदसतोरविशेषादुन्मत्तकवद् , उक्तं च भाष्यकारेण-सदसदविसेसणाओ भवहेउजहिच्छिओवलंभाओ। णाणफलाभावातो मिच्छाद्दिहिस्स अन्नाणं ॥१॥ विनेयजनानुग्रहार्थमियं लेशतो व्याख्यायत
PURNAKALASAALOCACACADKA