SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्री नन्दीचूर्णी HAPAHARAS विहरइ, अथ पुब्बाधीतसुतसंभवो अत्थि तो से लिंगं देवथा पयच्छइ, गुरुसण्णिधे वा पडिवज्जइ, जइ य एगविधारपविचरणजोग्गो इच्छा वाटे. सिद्धभेदाः सा ता एको चेव विहरइ, अण्णहा गच्छे विहरतीत्यर्थः, एयमि भावे ठिता सिद्धा एतातो वा भावातो सिद्धा। पत्तेयबुद्धा पत्तेयं बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धा प्रत्येकबुद्धा, बहिःप्रत्ययं प्रतिबुद्धवानां च पत्तेयं णियमा विहारो जम्हा तम्हा यते पत्तेयबुद्धा, जधा करकंडुमादतो, किंच पत्तेयबुद्धानां जहण्णेण दुविधो उक्कोसेणं गवविधो उवधी णियमा पाउरणवज्जो भवति, किं च-पत्तेयबुद्धाणं पुब्वाधीतं सुत्तं णियमा भवति, | जहण्णेणं एकारसंगा उक्कोसेणं भिण्णदसपुव्वा, लिंगं च से देवया पयच्छति, लिंगवज्जितो वा भवति, जतो य भणित-'रुप्पं पत्तेयबुद्धा' इति, एयमि भावे एतातो वा सिद्धा पत्तेयबुद्धसिद्धाः । बुद्धचोधिता जे सतंबुद्धेहिं तित्थगरादिएहिं बोधिता पत्तेयबुद्धेहिं वा कविलादिएहिं बुद्ध| बोहिता, अहवा बुद्धबोहिएहिं बोहिता बुद्धयोधिता, एवं सुधम्मादिएहिं जंबुणामादयो भवंति, अहवा बुद्ध इति प्रतिबुद्धा तेहिं प्रतिबोधिता बुद्धबोधिता प्रभवादिभिराचार्यैः, एतब्भावे ठिता एतातो वा सिद्धा बुद्धबोधितसिद्धा, दवलिंग प्रति रजोहरणमुहपोत्तिपडिग्गहधारणं सलिंग, एयांम दवलिंगे ठिता सलिंगसिद्धाः, तावसपरिवायगादि कसायमादि दवलिंगठिता सिद्धा अण्णलिंगसिद्धा, एवं गिहिलिंगेवि केसादिअलंकरणादिए दव्वलिंगे ठिता सिद्धा गिहिलिंगसिद्धा, इत्थीलिंगति इत्थीए लिंग, इत्थीए उवलक्खणंति वुत्तं भवति, तं तिविधं-वेदो सरीरणिवित्ती वत्थं वा, इद्द सरीरणिवत्तीए अधिकारी, ण वेदणेवत्थेहि, तत्थ वेदे कारणं जम्हा खीणवेदो जहण्णेणं अंतोमुहुत्तातो उक्कोसेण | देसूणपुवकोडितो, णवत्थस्स त अणियतत्तणतो, तम्हा ण तेहिं अधिकारी, सरीरकारणनिव्वत्ती पुण णियमा चेव उदयतो णामकमुदयाओ य | | भवति, तमि सरीरणिव्वत्तिलिंगे ठिता सिद्धा तातो वा सिद्धा इथिलिंगसिद्धा, एवं पुरिसणपुंसगलिंगावि भाणियब्वा, एकसिद्धति एकमि | समते एको चेव सिद्धो, अणेगसिद्धत्ति एकमि समए अणेगे सिद्धा दुगादि जाव असतंति, भणितं च-बत्तीसा अडयाला, सट्ठी बावचरी य CANCECONOK
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy