________________
१८॥
श्री
13 तस्स जे केवलणाणं तं भवत्थकेवलणाणं, चसहो उस्सण्णे, भेद ओसण्णे, सब्बकम्मविमुक्को सिद्धो तस्स जं गाणं तं सिद्धकेवल०, (जोगो-मणा-15| सिद्धभेदाः नन्दोचूणीं।
| दिवावारजुओ अजोगी रुद्धजोगो सावठितो तस्स जंणाणं तं अयोगिभवत्थकेवलणाणं, पढमसमयो केवलणाणुप्पत्तिसमयो चेव, अप & ढमो वितियादिसमयो जाव सजोगि तस्स चरमसमयेत्यर्थः, अहवा एसेवत्यो समयविकप्पेण अण्णहा इंसेज्जइ, सजोगिकालचरमसमए चरिमोत्ति पच्छिमो, ततो परं अयोगी भविष्यतीत्यर्थः, चरिमो ण भवति, चरिमस्स आदिसमयतो आरम्भ ओमत्थगं गेझं । तत्थ सिद्धकेवल-14 णाणं दुविध-अणंतर जाव पढमसमयो वाव अचरमो भण्णति, एतेसु जं गाणं तं अचरमसमयभवत्थकेवलणाणं, सेस कंठ्य । 'से किं तं सिद्धकेवलणाणे' त्यादि सूत्रं ( २०-११३) तत्थ सिद्धकेवलणाणं दुविधं-अणंतरं परंपर, तत्थ अणंतरं जो समयंतरं पत्तो, सिद्धत्तप्रथमसमय
इत्यर्थः, ते पंचदसविधा तित्थसिद्धाइया, तित्थसिद्धा इति जे तित्थे सिद्धा ते तित्थमिद्धा, तित्थं चाउठवण्णो समणसंघो पढमादिगणधरो वा, IMI भणितं च आरिसे-तित्थं भंते ! तिथं अरहादि तित्थं?, गोयमा ! अरहा ताव तिथंकरे, तित्थं पुण चाउव्वण्णो समणसंघो" तंमि तित्थकालकाभावे उप्पण्णे ततो वा तित्थकालभावातो जे सिद्धा ते तित्थसिद्धा, अतित्थं चातुवण्णसंघस्स अभावो तित्थकालभावस्स वा अभावो तंनि अतित्व-15
कालभावे अतित्थकालभावतो वा जे सिद्धा ते अतित्थसिद्धा, तं च अतित्थंकरे तित्थे वा अणुप्पण्णे जहा मरुदविसामिणीप्पमितयो, रिसभादयो | तित्थकरा ते जम्हा तित्वगरणामकम्मुदयभावे ठिता तित्थगरभावातो सिद्धा तम्हा ते तित्थगरसद्धा, अतित्थकरा-सामण्णकेवलिणो ते गोयमादि तंमि अतित्थकरभावे ठिता अतित्थकरभावतो वा सिद्धा अतित्थकरसिद्धा, स्वयमेव बुद्धा स्वयंबुद्धा, सयमप्पणा, जे वा जाइसरणादिकारणं पडुच बुद्धा, स्फुटतरमुच्यते बाह्यप्रययमतेरण ये प्रतिबुद्धास्ते स्वयंबुद्धा, ते य दुविधा-तित्थगर तित्थगरवतिरित्ता य, इह वइरित्तेहिं अधिकारो, किं च स्वयंबुद्धस्स बारसविहोवि उवधी भवति पुब्बाधीतं से सुतं भवति व णवा, जति से णत्थि तो लिंग णितमा गुरुसण्णिधे य पडिवज्जइ, एत्येव |