________________
विशेषा
*****
गाथा:
श्रीमलधा
(११३७ वर्षे कूर्चपुरीयजिनेश्वरशिष्यजिनवल्लभगणिकृते तद्भक्तनेमिकुमारेण लिखिते यतिदिष्टाः ।
वश्यक _पुणासत्कताडपत्रीयपुस्तके लेखकक्षिप्ता प्रशस्तिः ) ॥१॥ जंतुनिवहस्य कृतप्रमोदगांगावतारपतावन चार । यस्याधुनाऽपि स मुनिप्रभुराम्रदेवः॥२॥
प्रसात्पाग-सदास देवसरि [ २ समजनि]. | विस्फूर्जितं यस्य गुणैरुदात्तैः, शाखायितं शिष्यपरंपराभिः । पुष्पायितं सद्यशसा स सूरिर्जिनेश्वरोऽभूद्भविकल्पवृक्षः ॥४॥ शाखाप्ररोह इव तस्य विवृद्धशुद्धबुद्धिच्छदप्रचयवंचितजात्यतापः। शिष्योऽस्ति शास्त्रकृतधीर्जिनवल्लभाख्यः, सख्येन यस्य विगुणोऽपि जनो गुणीस्यात् ।। ५॥ | इतश्च-दृढप्र वा(भावो)विततावकाशः,स्वविस्मृतिव्याप्तदिगन्तरालः। क्षात्रः पवित्रः प्रथितोऽत्र धान्यां,वंशोऽस्ति तुङ्गःस्फुटभूरिपर्वा॥६॥है
तत्राभूतां भूतलावाप्तकीर्ती, श्रद्धावन्तौ धार्मिको धर्मशुद्धौ । लोकाचाराऽबाधयाऽऽरब्धवृत्ती, धीमानेको धिज्जटः फेरुकोऽन्यः ॥७॥ | अन्येऽपि चे रामसुताः, प्रसिद्धिभाजो बभूवुरुपशमिनः । साहससंधिक अंदुकनामानो मान्यजनमान्याः॥८॥
अपरौ च तीव्रतपसौ, विशुद्धवृत्तेः प्रसिद्धसत्यस्य । कुलचंद्रस्याभवता, पुत्रौ जिनदेवजसदेवौ ॥ ९ ॥ | सर्वेऽपूर्वागमिकवचनाकर्णनाख्यानपाठ-प्रौढोत्साहाः परिहृतमहारम्भमिथ्यात्वकृत्याः।
४॥५३॥ | अर्हत्पूजासुविहितजनोपास्त्यविच्छिन्नवाञ्छा, याथातथ्यस्फुटपरिगताशेषजीवादितत्त्वाः ॥१०॥
***USHIRIK***%