________________
उत्कालिक श्रुतं
नन्दी-18 भावनाहत्प्रणीतत्वे च प्राधान्यख्यापनार्थमिति, तत्र 'पाददुर्ग २ जो २ रू२ गातदुयगं च २ दो य बाहूओ २ । गीचा १ सिरं हारिभद्रीयलच१ पुरिसो बारसअंगो सुयविसिट्ठो ॥१॥ श्रुतपुरुषस्याङ्गेषु प्रविष्ट, अंगभावव्यवस्थितमित्यर्थः, अथवा 'गणधरकयमंगगयं वृत्ती
जं कत थेरेहिं बाहिरं तं तु । नियतं अंगपविट्ठ अणिययसुय बाहिरं भणियं ॥१॥ तत्राल्पतरवक्तव्यत्वादंगबाह्यमधिकृत्य प्रश्नसू॥९ ॥
त्रमाह-से किंत' मित्यादि, अथ किं तदंगबाह्य , श्रुतपुरुषात् व्यतिरिक्तं अंगबाह्य द्विविधं परोक्षं, तद्यथा-आवश्यकं च आवश्यकव्यतिरिक्तं च, 'से किं त' मित्यादि, अथ किं तदावश्यकम् ?, अवश्यक्रियानुष्ठानादावश्यक, गुणानां वा अभिविधिना वश्यमात्मानं करोतीत्यावश्यकम् , षड्विधं प्रज्ञप्तम् , तद्यथा-सामायिकमित्यादि, "सावज्जजोगविरती १ उकित्तण २ गुणवओ य पडिवत्ती ३ । खलियस्स जिंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१॥" अधिकारगाथा, एतदनुसारेण आवश्यकपि| ण्डार्थो वक्तव्यः, 'से त' मित्यादि, तदेतदावश्यकम् ॥ 'से किं त' मित्यादि, अथ किं तदावश्यकव्यतिरिक्तं?, २ द्विविधं प्रज्ञप्तं, | तद्यथा-कालिकं चोत्कालिकं च, तत्राल्पतरवक्तव्यत्वादुत्कालिकमाधिकृत्य प्रश्नसूत्रमाह-से किं त' मित्यादि, अथ किं तदुत्कालिकम् ?, उत्कालिकमनेकविधं प्रज्ञप्तं, तद्यथा-दशवकालिकं प्रतीतं, कल्पाकल्पप्रतिपादक कल्पाकल्पं, तथा कल्पनं कल्पःस्थविरकल्पादिः तत्प्रतिपादकं श्रुतं २, तत् पुनः द्विभेदं-चुल्लकप्पसुयं महाकप्पसुर्य, एकमल्पग्रन्थमल्पार्थ च, द्वितीयं महाग्रन्थं महार्थ च, शेषभेदाः प्रायो निगदसिद्धास्तथापि लेशतोऽप्रसिद्धतरान् व्याख्यास्यामः, जीवादीनां प्रज्ञापन प्रज्ञापना बृहत्तरा महाप्रज्ञापना, प्रमादाप्रमादस्वरूपभेदफलविपाकप्रतिपादकमध्ययनं प्रमादाप्रमाद, प्रमादस्वरूपं महामन्धनप्रभवाविध्यातदुःखानलज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यंस्तन्मध्यवर्त्यपि सति तन्निर्गमनोपाये वीतरागप्रणीतधर्मचिन्तामणौ यतो विचि
3454545454545555