SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्री नन्दीचूर्णी 5 ५२) बहुविणे सज्झायोत्ति अंगपविट्ठो बारसविधो अणंगपविट्ठो य कालियओकालितो अणेगविधो सो यप्पहाणोत्ति सुगुणितत्तणेण णिस्स-है स्थविरा कोत्तिकाउं, सेसं कंठ्यं, 'भृताहियत' गाथा (*३९-५२) भूयहितंति अहिंसा पगझंति धारेयव्वं अहिंसाभावे पगज्झता-अतीव अप्पमत्त॥९॥ ताए अहिंसाभावपरिणया इत्यर्थः, सेसं कंठ्यं, भूयदिन्नस्स सीसो लोभिच्चो, तस्स इमा थुती-'सुमुणिय' गाहा (४०-५३) सुठ्ठ मुणि बं, किंतं ?, भण्णति-जवित्तणेण णिच्चो, परमाणू अजीवत्तणेण मुत्तत्तेण यत्ति, णो दुप्पदेसादिएहिं, वण्णादिपज्जवेहि य अणिच्चो, सुटुछ भय मुणितं सुत्तत्थं धरेति, णिच्चकालंपि स्वभाव ठिओ सब्भावो सोभणो वा भावो सब्भावो संधेज्जमाणो वा भावो सब्भावो तं ओब्भासए, & तच्चत्तण तथात्वेन इत्यर्थः, तं च लोभिज्जणाम आयरियं च, संस कंठ्यं, तस्स लोभिज्जस्स सीसो दसगी, तस्स इमा थुती-'अत्थमह| गाथा (*४१-५३) सा य अत्थस्स खाणी, किंविसिहस्स ?, महत्थस्स महत्थो य अणेगपज्जायभेतभिण्णो, अथवा भासगरूवो अत्थो | विभासगोवि, सम्बपज्जववित्तीकरो य महत्थो. एरिसस्स अत्थस्स खाणी दूसगणित्ति संबज्झति. सुभो समणो सुम्समणो तस्स सुस्समणस्स.४ बक्खाणंति-अत्थकहणं तंमि अत्थकहणे, सोताराण कहेइ वाणी निव्वाणी, अहवा वखाणंति-अणुयोगपरूवणं कथणं-अक्खेवमादिताहिं कहाहि धम्मकहणं, सत्थ बुहाण (कूऊहला) वि आगताणं तस्स वाणी णिव्वाणी जणेति, किमंग पुण धम्मस्सवणट्ठमागताणं ?, अथवा | पासेसु सवणत्ति कण्णा तेसु सुहं जणेइति सुस्सवणा, एवं सुहकारती(णा) वातो भण्णंति, अथवा सुस्सवणा सुहस्रवा इत्यर्थः, सेसं कंठ्यं, 18 है| इमावि दुस्सगाणणो चेव चलणथुती 'सुकुमाल' गाहा (*४२-५४ ) पवयणं-दुवालसंगं गणिपिडगं अस्थि सो पावयणी, गुरवोत्ति काउं च है। बहुवयणं भणियं, ससे कंठ्यं, एस णमोकारो आयरियजुगप्पहाणपुरिसाणं, विसेसम्गहणतो, इमो पुण सामण्णतो सुतविसिट्ठाण कज्जति राजे अण्णे' गाथा (#४३-५४) कंठ्या, एयं च णाणपरूवणज्झयणं अरिहस्स देज्जइ, णो अणरिहस्स दिज्जइ, जतो भणिता 'सेलघण' गाथा ॐॐॐ
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy