________________
श्री
नन्दीचूर्णी 5
५२) बहुविणे सज्झायोत्ति अंगपविट्ठो बारसविधो अणंगपविट्ठो य कालियओकालितो अणेगविधो सो यप्पहाणोत्ति सुगुणितत्तणेण णिस्स-है स्थविरा
कोत्तिकाउं, सेसं कंठ्यं, 'भृताहियत' गाथा (*३९-५२) भूयहितंति अहिंसा पगझंति धारेयव्वं अहिंसाभावे पगज्झता-अतीव अप्पमत्त॥९॥ ताए अहिंसाभावपरिणया इत्यर्थः, सेसं कंठ्यं, भूयदिन्नस्स सीसो लोभिच्चो, तस्स इमा थुती-'सुमुणिय' गाहा (४०-५३) सुठ्ठ मुणि
बं, किंतं ?, भण्णति-जवित्तणेण णिच्चो, परमाणू अजीवत्तणेण मुत्तत्तेण यत्ति, णो दुप्पदेसादिएहिं, वण्णादिपज्जवेहि य अणिच्चो, सुटुछ भय मुणितं सुत्तत्थं धरेति, णिच्चकालंपि स्वभाव ठिओ सब्भावो सोभणो वा भावो सब्भावो संधेज्जमाणो वा भावो सब्भावो तं ओब्भासए, & तच्चत्तण तथात्वेन इत्यर्थः, तं च लोभिज्जणाम आयरियं च, संस कंठ्यं, तस्स लोभिज्जस्स सीसो दसगी, तस्स इमा थुती-'अत्थमह| गाथा (*४१-५३) सा य अत्थस्स खाणी, किंविसिहस्स ?, महत्थस्स महत्थो य अणेगपज्जायभेतभिण्णो, अथवा भासगरूवो अत्थो | विभासगोवि, सम्बपज्जववित्तीकरो य महत्थो. एरिसस्स अत्थस्स खाणी दूसगणित्ति संबज्झति. सुभो समणो सुम्समणो तस्स सुस्समणस्स.४ बक्खाणंति-अत्थकहणं तंमि अत्थकहणे, सोताराण कहेइ वाणी निव्वाणी, अहवा वखाणंति-अणुयोगपरूवणं कथणं-अक्खेवमादिताहिं कहाहि धम्मकहणं, सत्थ बुहाण (कूऊहला) वि आगताणं तस्स वाणी णिव्वाणी जणेति, किमंग पुण धम्मस्सवणट्ठमागताणं ?, अथवा | पासेसु सवणत्ति कण्णा तेसु सुहं जणेइति सुस्सवणा, एवं सुहकारती(णा) वातो भण्णंति, अथवा सुस्सवणा सुहस्रवा इत्यर्थः, सेसं कंठ्यं, 18 है| इमावि दुस्सगाणणो चेव चलणथुती 'सुकुमाल' गाहा (*४२-५४ ) पवयणं-दुवालसंगं गणिपिडगं अस्थि सो पावयणी, गुरवोत्ति काउं च है।
बहुवयणं भणियं, ससे कंठ्यं, एस णमोकारो आयरियजुगप्पहाणपुरिसाणं, विसेसम्गहणतो, इमो पुण सामण्णतो सुतविसिट्ठाण कज्जति राजे अण्णे' गाथा (#४३-५४) कंठ्या, एयं च णाणपरूवणज्झयणं अरिहस्स देज्जइ, णो अणरिहस्स दिज्जइ, जतो भणिता 'सेलघण' गाथा
ॐॐॐ