SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्री नन्दीचूण ॥ १० ॥ ( *४४-५४ ) एत्थ अरिहो इमो कुडेसु अप्पसत्थवम्मसारित्था भावितेसु अवम्मसारित्था, तथा हंसमेसजलूगजाहगसारित्या अरिहा, गोभेरीआभीरीसु त पसत्थोवणतोवणीता अरहा, सेसा अणरिहा, इमस्स य णाणपरूवणज्झयणस्स परूवणे परिसा जाणगादि तिविधा जाणियव्वा, तत्थ जाणिता गुणदोसविसेसण्णू अणभिग्गहिता य कुस्सुइमतेसु । सा खलु जाणिग परिसा गुणतत्तिल्ला अगुणवज्जा ॥ १ ॥ इमा अजाणिया-पगतीमुद्धमजाणिय मियछावयसी हिकुक्कुरगभूता । रयणमिव असंठविता सुहसण्णप्पा गुणसमिद्धा ||२|| इमा दुब्बियड्डा'किंचिन्मत्तगाही पल्लबग्गाही य तुरियगाही य । दुवियड्डिया तु एसा भणिया तिविहा भवे परिसा || ३ || एत्थ जाणिता अजाणिता य अरिहा || एवं कयमंगलोवयारे थेरावलिकमे य दंसिए अरिहेसु त दंसितेसु दूसगणिसीसो देववायगो साधुजणहियट्ठाए इणमाह 'णाणं पंचविधं' इत्यादि ( १ सू. ६५) अस्य व्याख्या-णाति ण्णाणं अवबोधमित्तं, भावसाहणो, अथवा णज्जइ अणेण इइ णाणं खओवसमखाइतभावेण जीवादिपयत्था णज्जंति इति नाणं, करणसांहणो, अथवा णज्जति एतंमिति णाणं, णाणमवि जीवोत्ति अधिकरणसाधणो, पंच इति संखा, विधिरिति भेदो, पण्णत्तं पण्णवितं प्ररूपितमित्यनर्थान्तरं, अत्थतो तित्थकरे हिं, सुत्तओ गणधरेहिं, अथवा पण्णा बुद्धी पधाणपण्णेण अवातं पण्णत्तं, सतदिट्टिणा लद्धमित्यर्थः, अथवा पहाणपण्णतो अवाप्तं पण्णत्तं, तित्थगरसमीबतो गणहरेहिं उद्धंति वृत्तं भवति, अथवा पण्णा बुद्धी ती आप्तं पण्णत्तं, तित्थगरगणधरायरियेहिं कथिज्जतं बुद्धीए पण्णत्तमिति, नंदित्तणेण अधिकर्यं णाणं संबज्झइ, जे पुव्वमुवण्णत्था पंचनाणभेया तेषां प्रतिपदमभ्युपगमे जहासद्दो, अत्थाभिमुद्दो नियतो बोध: २ स एव स्वार्थिकप्रत्ययोपादानादभिनिबोधिकं, अथवा अतो तदभिणिबुझए तेण वाऽभिणिबुज्झए तंमि वाऽऽभिणिबोधिकं स एव चाभिणिबोधिकोपयोगतोऽनन्यत्वादाभिनिबोधिकं तथा तं सुणेति तेण वा सुणेति तम्हा व सुणेति तम्हि वा सुणेतीति सुतं, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वात् शृणोतीति श्रवणं, अवधीयत इत्यवधिः पर्षदः 11 30 11
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy