________________
श्री नन्दीचूर्णां
॥ ११ ॥
| तेण वाऽवधीयते तम्मि वाऽवधीयते अवधाणं वा अवधिः मर्यादेत्यर्थः तीए परोपनिबंधणातो दव्वादयो अवधीयते इत्यबधीः, परि सव्वतो. भावेण गमणं पज्जवणं पज्जवो मणसि मणसो वा पज्जबो२, एस एव णाणं मणपज्जवणाणं, तथा पज्जयणं पज्जयो मणसि मणसो वा पज्जयः मनः पर्यायः स एव णाणं मणपज्जवजाणं,, तथा आयो पावणं लाभो इत्यनर्थान्तरं सव्वओ आयो पज्जाओ मणसि मणसो वा पज्जायो मणपज्जायो स एव जाणं मणपज्जवणाणं, मणसि मणसो वा पज्जवा तेसु वा णाणं मणोपज्जवणाणं, तथा मणसि मणसो वा पज्जवा पज्जाया वा तेसिं ते वाणां मणपब्जवणाणं-गमणपरावतीगो लोगो भेदादयो बहुपरावत्ता | मणपज्जवमि. णाणे निरुत्तवण्णत्थमेवेति ॥ १ ॥ तधा केवलमेगं सुद्धं सकलमसाहारणमणतं च इत्यर्थः, णाणसहो य सव्वत्थाभिणिबोधकादीण समाणाधिकरणो दट्ठव्वो, तंजहा-आभिनिबोधिकं च तं गाणं आभिणिबोधिकणाणं, एवं सव्वेसु वत्तव्वं, पुच्छा य- किमेस मतिणाणादियो क्रमो?, एत्थ उत्तरं भण्णति-एस सकारणो उवण्णासो, इमे यते कारणा- तुलसामित्तणतो सव्वकालाविच्छेद्वितित्तणतो इंदियाणिदियाणिमित्तत्तणयो तुल्लखओवसमकारणत्तणतो सव्वदव्वा दिविसयसामण्णतणतो परोक्खसामण्णत्तणतो य, तब्भावे य सेसणाणसंभवतो, अतो आदीए मइसुत्ताई कयाई, तेसुवि य मतिपुव्वयं सुतंति पुव्वं मतिणां कयं तस्य य पिट्ठतो सुर्तति, अथवा इंदियाणिदियणिमित्तत्तेण अविसिद्वेवि सति सुतेवि परोवदेसत्तणिमित्तभेदातो अरिहंतवयणकारणत्तणतो य सुतस्स मतिअनंतरं सुतंति, मतिसुतसमाणकालत्तणतो मिच्छदंसणपरिग्गहत्तणतो तव्विवज्जयसाधम्मत्तणतो सामिसाहंमत्तणतो सम्मत्ताइकालेगलाभत्तणतो यं मतिसुताणंतरं अवधित्ति भणितो, ततो छउमत्थसामिसामन्नत्तणतो य पोग्गलविसयसमभावत्तणतो य अवधिसमणंतरं मणपज्ञ्जवणाणंति, सव्वणाणुत्तमत्तणतो सव्वावसुद्धत्तणतो य विरयसामिसामण्णत्तणतो य तदंत केवलं भणितं ॥
सव्वं एतं समासतो दुविधं पच्चक्खं च परोक्खं चेत्यादि ( सू. २-७१ ) इह अप्पवत्तव्वत्तणतो पुत्रं पच्चक्खं पण्णविज्जद, इद्द
ज्ञानभेदाः
॥ ११ ॥