SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ नन्दीचूर्णौ ॥ ३९ ॥ राणतो ण सिग्मंतीत्यर्थः तेण परंति अभिनदसपुव्वेहिंतो हेठ्ठा ओमत्थगपरिहाणीए जाव सामाइयं ताव सब्बे सुयठाणा सामिसम्मगुणसणतो सम्मसुतं भवति, ते चैव सुतद्वाणा सामिमिच्छत्तगुणत्तणतो मिच्छसुतं भवति ॥ दार्णिमितं- 'से किं तं मिच्छसुतं' इत्यादि (४२-१८४) अण्णणितेहिं अण्णाणं- अबोधो तेण इतो अणुगतेत्यर्थः, मिच्छादिठ्ठितेहिं मिच्छंति अनृतं दिट्ठित्ति दरिसणं मिच्छादिट्टिणो अणुगतहिंति भणितं, स इत्यात्मनिर्देशः, छंदोऽभिप्रायः, तथा आतत्थेण वा अत्थस्स जो बोधेा स बुद्धि:, अवग्रहमति उत्तरत्र ईहादिविकप्पा, सब्वे मती, अहवा णाणावरणत्रयोवसमभावो बुद्धी, सो चेव जतो मणोदव्वणुसारतो पवन्तइ ततो मती भण्णइ, एवं आत्माभिप्रायः बुद्धि: मतित्ति पत्थुतं, विविधकल्पनाविकल्पितं रचितं तच्च भारधादि जाब चन्तारि य वेदा संगोबंगा, सब्बे ते लोगसिद्धा, लोगतो चेव तेसिं सरूवं जाणितम्वं, एतेसिं सव्वं मिच्छसुतं भणितव्वं, एतंसि सम्ममिच्छसुतविकप्पे चतुरो विकप्पा भाणियव्वा इमेण विधिणा-सम्मसुतं चैव सम्मसुतं, मिच्छदिट्टिणो चैव मिच्छसुतं, मिच्छतं सम्मदिट्टिणो सम्मसुतं, सम्मसुयं मिच्छादिद्विणो मिच्छसुयं चैव, इच्चताई तं सम्मदिस्सि सम्मत्तपरिग्गहिताई सम्मसुतं, एत्थ सुते पढमतइयविकप्पा, इच्चताईति सम्ममिच्छसुताई, अथवा मिच्छत्ताइं चैव, सेसं कंठ्यं । मिच्छदिडिस्सेच्चादिसुते वियचउत्थादिविकप्पा ददुव्वा, तस्थ पढमविकल्पे सम्मसुतं सम्मन्तगुणेण सम्मं परिणामयतो सम्मसुतं चैव भवति, बितियविकप्पे जहा खंडसंजयं खीरं पित्तजरोदयतो ण सम्मं भवति तथा मिच्छत्तुदयतो सम्मसुतो मिच्छाऽभिनिवेस तो मिच्छतं भवति, वितियत्रिकप्पे तिष्फलादिमाणिकुंपि उबउत्तं उवकारिककारत्तणतो सम्मं भवति, तथा मिच्छुभाबोवलंभातो सम्मसुते दृढतरभावुष्पायकरणतो तं से सम्मसुतं भवति, चरिमविकल्पे मिच्छतं तं चैव मिच्छाभिणिबेसेन मिच्छसुयं चैव भवति, तस्स वा मिच्छदिट्टिणा तं चैव मिच्छसुतं सम्मयुतं भवति, कम्हा एवं भणइ १, उच्यते, परिणामविसेसतो, जन्हा ते मिच्छदिट्टिणो तेहिं चैव सम्यग्मिथ्या श्रुते ॥ ३९ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy