SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्री नन्दीचूर्णी ॥४०॥ 8 पुवावरविरुबेहि मिच्छसुतभणितेहिं चोदिया भणिया समाणा इति संतः, चोदणाणतरं आत्मकलावस्थायाः संत इत्यर्थः, पुष्वं जं सासणं 131 साद्यादि पडिवण्णो तं से सपक्खे तमि जातदिट्ठी तं वौति परिचयति छइंतित्तिबुत्तं भवति, जम्हा एवं तम्हा तं पुष्वमिच्छसुतं सम्मसुतं से भवति । पर आह-तत्तावगमसम्भावसमाणसम्मत्तसुताणं को पदिविसेसो जेण भण्णति सम्मत्तसुतपरिग्गहिवाई सम्मसुतं, उच्यते, जहा णाणदसणाणं अवबोधसामण्णभेदा तथा सम्मसुताणीप भविस्सति, कथं ?, उच्यते, जहा विसेसाणं अवबोधिअवातकरणे गाणं अवगहेहाओ चेच दसणं तहा इम, तत्ते वा जा रूती तं सम्मत्तं, तत्थेव जं रुचिकं तं सुतं, एवं मिच्छत्तपरिग्गहेऽवि वत्तव्वं ॥ इदाणिं सादिसपज्जवसाणो| 'से किं तं सादीय' (४३-१९५) इत्यादि, इह पज्जायठितो वोच्छित्तिणितो तस्स मतेणं दुवालसमंपि सादिपज्जवसाणंति कंठ्यं, जहा णरगादिभवमवेक्खतो जीवो, दव्वठितो पुण अवोच्छित्तिणतो तं तस्स मयेणं दुवालसंगपि अणादिअपज्जवसाणं च, त्रिकालावस्थायां जहा पंच| थिकायव्व, एमेवऽत्था दव्वादिचउक पडुच्च चिंतिजा, तत्थ दव्वतो सम्मसुतं एतमि पुरिसे सादि, जं पढमताए पढा, सपज्जवसाणं | देवलोगगमणतो गेलण्णतो वा गट्ठो पमादेणं वा केवलणाणुप्पचितो वा मिच्छादसणगमणतो वा सपज्जवसाणं, अहवा एगपुरिसस्सेया सादिपज्जवसाणतणतो, दवतो चेव बहवे पुरिसे पडुच्च अणादिअपज्जवसाणं, अण्णोण्णठितिमणाइविच्छेयत्तणते। मणुयत्तणं व जहा खेत्ततो भरहेरवतसु तित्थगरधम्मे संघादियाण उप्पायवोच्छेयत्तणतो सादिपज्जवसाणं, महाविदेहेसु अविच्छेदत्तणतो, कालतो ओसप्पिणिए तिसु उसप्पिणिए दोसु सो जतं जाओसप्पिणिणोजस्सप्पिणि तइवं महाविदेहकाबपलिभाग पडुच तिसुवि काळेसु अवद्वितत्तणतो अणादिअपज्जवसाणं । इदाणिं भावतः, जे इति अणिबिदुस्स णिरेसे जहा इति काले पुज्वण्हे अपरण्हे वा दिया वा रायो वा पुलिव जिणेहिं पण्णत्ता भावा पच्छा । | एए गोतमादिभिः आधविज्जंति-आख्यान्ते सामण्णतो वा पण्णविज्जति भेदप्रभेदेहिं तोसं भेदप्पभेदाणि सरूवमक्खाणं परूवणा,देसिज्जति उवमा
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy