________________
भी
नन्दीचूणों
दव्वमुज्जोवंति तथा अवधिआवरणखयोवसमे त अवधिभी अधापवित्तितो विण्णातो, 'गुणपडिवत्र' इत्यादि, उत्तरुत्तरचरणगुणविसुज्म-I अवधिज्ञानं
माणवेक्खातो अवधिणाणदसणावरणाण खयोवसमो भवति, तक्खयोवसमेण अवधि उपज्जड, 'अणुगामियंति अणुगमणसीलो अणुगामितो ॥१३॥ तदावरणखयोवसमातप्पदेसविसुद्धगमणत्तातो लोयणं वा, अनगतंति जला जलंत पव्वतंतं पव्वता, अविसिट्ठो अंतसदो, एवं ओरालियस
रीरंते ठितं गतंति एगढ़े, तं च आतप्पदेसफड्डुगावहि एगदिसोवलंभातो य अंतगतमोहिणाणं भण्णति, अथवा सव्वातप्पदेसविसुद्धेसु ओरालियसरीरगतेणं एगदिसिपासणं गतंति अंतगर्त भण्णति, अहवा फुडं. परमत्थो भण्णति-एगदिसावधिउवलखेत्तातो सो अवधिपुरिसो अंतगतोत्ति जम्हा तम्हा अंतगतं भण्णति, मझगतं पुण ओरालियसरीरमज्झफङ्कगविसुद्धीतो सव्वदेसविसुद्धीतो वा सव्वदिसोवळंभत्तणतो मज्मगतोत्ति भण्णति, अथवा उवलदिखेत्तस्स वा अवधिपुरिसो मज्झगतोत्ति, उक्क' ति दीविता'चुडलि'त्ति तणपिंडी अग्गे पज्जलिता आलातं विदारयं जलतं मणि वा जलिंति 'जोइ' ति मल्लगादिवियं अगणि जलंत "पदीवो'त्ति दीवतोत्ति पुरतोत्ति-अग्गतो 'पणोल्लणं'ति णुद प्रेरणे हत्थगहियस्स डंडगठितस्स वा परंपरेण नुदन्नित्यर्थः, 'मग्गतो'त्ति पिट्टतो 'अणुकणति हत्यगहितस्स संडगगहियस्स वा अणु | पच्छा वा कडणंति, पासतोत्ति दाहिणे वा वामे वा पासे दोसु वा सयं जमलाढतं 'परिकड्डियं' ति हत्थदंडगठितं वा परिपासओ ठितस्स कट्टणं, | सीसो पुच्छति 'अंतगतस्स य' इच्चादि, आयरिय आह-पुरतो, इच्चादि, सव्वतात्ति-सव्वासुवि दिसिविदिसासु समंता इति सव्वातप्पदेसे|सुवा विसुद्धफड्डुगेसु, वा, अहवा सव्वतोत्ति सव्वासु दिसिविदिसासु सव्वातप्पदेसफड्डुगेसु त, स इति णिदेसो अवधिपुरिसस्स, मंता इति
| णाता, अहवा समं दव्वादयो तुल्ला अत्ता इति प्राप्ता इत्यर्थः, गच्छंतमणुगच्छइत्ति, अणाणुगामितं संकलापडिबद्धावियपदीवो- ॥१३॥ ट्रव्य तस्स य खेत्तावेक्खखयोवप्तमलाभेण अगाणुगामितं, परंतंति समंतयो अगणीपासेणं तस्स य जोइस्सा सव्वदिसिविदिसासु
4%95%लवा