SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्री नन्दीचूण ॥ १४ ॥ समता परिघोलणंति- पुणो २ इतो२ परिसक्कणं । वर्द्धतं बुड्ढी तं पुव्वावस्थातो उवरुवरि वद्धमाणंति, तं च उस्सण्णं चरणगुणविसुद्धमवेक्खत्तणतो | पत्थज्झवसाणट्ठाणात जदि पसत्थलिस्सामणुगता भवंति, पसत्यदव्वले साहिं अणुरंजियं चित्तं पसत्थज्झवसाणं भण्णइ, पसत्थज्झवसाणातो य चरणातोय चरणातविसुद्वीतो य चरणपच्चतलद्वीणं वड्डी भवति, इमाओ य जहण्णमुकोस विमज्झमोहिवडिदंसणगाहाओ जहा पेढियाए, हाणित्ति हस्समाणं पुव्वावत्थातो अधोऽधो हस्समाणं, तं च वद्रुमाणविपक्खतो भणितव्वं, अप्पसत्थलेस्सोवरंजित चित्तं अणेगासुभत्यचिंतणपरं चित्तं संकिलिडं भण्णति, उप्पणोद्दिणाणस्स पुणो पातोत्ति परिवाती भाव इत्यर्थः तं च खत्तविसेसेोवलंभेण भण्णति, ते य इमे असंखयंगुलभागादीया, दुप्पभिति जाव णवत्ति अंगुलपुहुत्तं भण्णति, दो हत्था कुच्छी, पडिवातिणो जाव उक्कोसो लोगमेत्तए वा अपडिवादित्ति सोवित्तविसे सोवलंभातो चेव णज्जइ, अतो भण्णति अलोगस्स एगमवित्ति, अविपदत्यो संभावणे, किमुत दुपदेसादिउवलंभे इत्यर्थः, वित्थरेण खयोवमनविसेसतो असंखेज्जविमोद्दिणाणं, ओहिमादिगतिपज्जवसाणं वा चउद्दस विधवित्थरो, ते पडुच्च इमं चउब्बिहं समासतो भण्णति, 'दुव्वादि ' दव्बाओ अधिणाणी जहण्णेणं तेयाभासंतरे अनंते दव्वे उवलभड, उक्कोसतो सम्वरूविदव्वाई, जाणइत्ति णाणं, तं च जं बिसेसग्गाहगं तं णाणं, सागारमित्यर्थः, दंसेइत्ति दंसणं, तं च जं सामण्णग्गाहर्गं तं दंसणं, अणागारमित्यर्थः, खेत्त | कालतो य सुत्तसिद्धं, भावतो अधिणाणी जहण्णेण अणंते भावे उबलभद्द, उक्कोसतोवि अनंते, जण्णपदातो उफोसपदं अनंतगुणं, उक्कोसप| देवि जे भावा ते सव्वभावाणं अनंतभागे वति, ओधी भव (*५६-९८) गाहा-दव्वतो बहुविकप्पा परमाणुमादियविसेसतो, खेत्ततोवि अंगुल - असंखेयभागविकल्पादिया, कालतोबि आवलियअसंखेज्जभागादिता, भावतोवि वण्णपज्जवादिया । मणपज्जवणाणमिदाणिं, तस्स सरूवं वणितमादीए, इदाणिं सामी विसेसिज्जइ पुव्वसुत्तेहिं अवधिज्ञानं ॥ १४ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy