SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ नन्दी 18 पानियुक्तिरिति, एताश्च निक्षपनियुक्त्याद्याः संख्येया इति, संखेज्जाओ पडिवत्तीओ द्रव्यादिपदार्थाभ्युपगमाःप्रतिपत्तय,प्रति-18 आचारांग हारिभद्रीय | वाद्यभिग्रहविशेषा वा 'से ण' मित्यादि, स आचारः णमिति वाक्यालंकारे अंगार्थतया अंगार्थत्वेन, अर्थग्रहणं परलोकचिंता वृत्ती प्रति सूत्रादर्थस्य गरीयस्त्वख्यापनार्थ, सूत्रार्थोभयरूपो वाऽयमिति ख्यापनार्थ, प्रथममंगं स्थापनामधिकृत्याद्यमंगमित्यर्थः, द्वौ ॥९८॥ | श्रुतस्कन्धी अध्ययनसमुदायलक्षणी, पंचविंशतिरध्ययनानि, तद्यथा- सत्थपरिन्ना १ लोगविजयोसीतोसणिज्ज ३ सम्मत्तं ४। | आवंति ५ धुअ ६ विमोहो ७ महापरिन्नो ८ वहाणसुयं ९ ॥१०॥ पढमो सुयखंधो । पिंडेसण १ सेज्जि २ रिया ३ भासज्जाया य ४ वत्थ ५ पाएसा ६ । उग्गहपडिमा ७ सत्त य सत्तिकया ७ भावण १५ विमुत्ती १६ ॥२॥ एवमेतानि निशीथवाजोनि | पंचविंशतिरध्ययनानि, तथा पंचाशीत्युद्देशनकालाः, कथं ?, उच्यते, अंगस्य श्रुतस्कन्धस्याध्ययनस्योद्देशकस्य च एतेषां चतुर्णा मप्येक एव, एवं सत्थपरिनाए सत्त उद्देसणकाला, लोगविजयस्स छ सीओसणिज्जस्स चउरो संमत्तस्स चउरो लोगसारस्स छ धुतस्स 18|पंच एवं विमोहज्झयणस्स अट्ठ, महापरिनाए सत्त७ उवहाणसुत्तस्स चउरो, पिंडेसणाए एकारस ११ सेज्जाए तिमि ३ इरियाए दि तिनि ३ भासज्जाए दोन्नि २ वत्थेसणाए दो २पाएसणाए दो २ उग्गहपडिमाए दोन्नि २ सत्तिकयाए सत्त ७ भावणाए एक्को १ |विमुत्तीए एको१, एवमेए संपिंडिया पंचासीई 'भवन्ति, एत्थ संगहगाहा-सत्त य छच्चउ चउरो छ पंच अद्वैव सत्त चउरो य । | एक्कार ति तिय दो दो दो दो सत्तेक एक्को य॥१॥ एवं समुद्देशनकालावि भाणियव्वा । अष्टादश पदसहस्राणि पदाग्रेण, इह | यत्रार्थोपलब्धिस्तत् पदं, चोदक आह- यदि दो सुतक्खंधा पणुवीसं अज्झयणाणि अट्ठारस पदसहस्राणि पदग्गेणं भवन्ति तो जल भाणियं 'णवबंभचरमइओ अट्ठारसपदसहस्सिओ वेउ'त्ति एयं विरुज्झइ, आचार्य आह-णणु एत्थवि भाणयं 'हवइ य सपंचचूलो CARRORECASSOCREASILCAREE"
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy