________________
श्री नन्दीचूर्णौ
॥ ५ ॥
| संकादिसल्लरहियत्तणयो दढंति चिरवट्टियं, कई ?, विसुज्झमाणत्तणयो अतीव अवगाउँति वृत्तं भवति एतं पेढं, धम्मो दुवि। मूलत्तरगुणे, सोय दुविधोऽवि वरोति पधाणो, तत्थुत्तरगुणधम्मो रयणा तेहिं मंडिता जे मूलगुणा ते चामीकरहि तं सुवण्णं, तम्मयी मेहला तथा जुयस्स महेलागस्त, 'णियमो 'त्ति इंदिए अणेगविधो सो य नियमो सिलायलो, तेहि चैव उस्सितो असुभज्झवसागविरहितत्तणओ कम्मविसुज्झमाणत्तणतो वा उज्जलसुत्तत्थाणुसरणदो य उज्जलं-दित्तिमं चिंतिज्जइ तेण दित्तं तं चैव कूडंति-चित्तक्रूड तस्स णंदेइ जेण वणयर जोइसभवणवेमाणिया व तेण णंदणं, वर्णति-वणसंड, तं वल्लिबिताणाणेगः सहिसतेहि य गहणं पत्तयपल्लवपुप्फफलोचचतेहिं मणहारितणतो मणहरं, गंधतो सुरभिगंध, सीलवणसंडेवि जम्हा सदैव णंदंति प्रमोदंति रमंतीत्यर्थः विविहलद्धिविसेसतो. य मणहरं सीलवणं विसुद्धभावत्तणताय सुगंध, जहां दव्ववणसंडे गंधिण उद्घुमायंति व्याप्त तहा सीलगंधण संघस्स गंधुद्धुमायस्स किया, जं पत्वया सण्णं सिलारुक्खगहणं तं कंदरंति भावो, जीवेसु दयाकरणसुंदरं जं तस्स कंदरं, तत्थ य उप्पाबल्ले य दरितोत्ति जीवदयाकरणदपितोत्ति वृत्तं भवति, को य सो, मुणिगणो मइदो परपवादसासणसंघमयाण इंदो, कथं १, सियवादओत्ति सभावत्तणतो हे उत्ति पक्खवंति कारणं वा ते सयग्गसो सुत्ते भवति, ते य हेयवो घातू, ते य | पगति परूवणगुहाए, सा य परूवणगुहा णाणादिरयणादिएहिं दित्ता खेलोस हिमादितोसधीहि वा दित्ता, स हि गुरुस्स संघस्स, संवरोति | पच्चक्खाणं तं चैव जलं -सलिलं, किंचि पव्वययातो ऊसरितं उज्झरे, इधावि खओवसमपभावातो वयोवसमियं उज्झरं, तातो पलंबिता खयो| वसमियसंवरदगधारा तेण विरायए सोभयतित्ति | सावगजणा पउरोत्ति- बहुः प्रचुरः सेो य गीयज्गुणीए परवतित्ति रडती ते चेव मोरा णाडगादीहि य णच्चति, जे पत्र्वयस्स अहे समप्पदेस रुक्खा दुर्गं च तं कुहरं, एवं संघपव्वयस्स व्हाणमंडवादी कुहरंति, विणयकरणतातो विणणतो मुणी सो य विजयकरणतेण फुरयंत चैव फुरितं विज्जुतंति - चकासियं तं च ओज्जलंति निम्मलं तेण उज्जलंतेण संघसिहरं जलियामेव लक्खिज्जइ,
संघस्तुतिः
॥ ५ ॥