SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ घपयुमो, जस अगान्ति परिका संघस्स जसको रणसक्का सति श्री 13/ जलाहो ततो विनिग्गतो संघपयुमो, तस्स णालो सुत एव रयणं सुतरयणं तं से णालो कतो, पंचम्महव्वया जमा, थिरत्ति दढा, ते कण्णियत्ति 3 श्री नन्दीचूर्णी | बाहिरा पत्ता कया, गुणा-मूलुत्तरगुणा जस्स अणेगविधा तेहिं गुणेहिं अन्भहितस्सत्ति अधिकयोगयुक्तस्य गुणकेसरालस्स-मूलादिगुणकेसरायु है मंघस्तुतिः ॥४॥ तस्य इत्यर्थः । 'सावय' गाथा (*८-४४) परिखुडत्ति परिकरियस्स, जिणसूरस्स धम्मकहणक्खाणतो जेण प्रबोधितं अणेगसमणसहस्सा | य से अभितरपत्ता कता, एरिसस्स संघपउमस्स भद्रं भवतु । इमं संघस्स चंदरूवर्ग 'तवसंजम' गाथा (१९-४५) संघचंदस्स मियो णाम | तवसंजमा तेहिं लंछिओ, अकिरियत्ति-णत्थियवादी ते राहुमुहं तेहिं अधरिसोत्ति ण सको घेत्तुं णिकचंति-सव्वकालं संकादिविसुद्धं सम्मत्तं & से जोण्हा, सेस कंठ्यं । संघस्स सूररूवगतिमं 'परतित्थिय' गाहा (*१०-४५) हरिहरहिरण्णसक्कोलूगचरगतावसादयो 'परतित्थिय' गाथा (*१०-४५) तेसिं णाणतेयपभं सुतादिणाणप्पभा.पणासेति, तवतेयकरणातो य अतिवदित्तिमति लेसत्ति रस्सीतो सुताईणाणुज्जो 19 यसंपुण्णस्स य इमंमि जए संघसूरस्स भदं भवतु, सेस कंठ्यं । इमं संघसमुद्दरूवगं 'भई धिति' गाथा (*११-४५) जलवढियंतरा जर| मणं सा वेला सा य मेरावि भण्णति, एवं संघसमुहस्स धितिवेला ताए परिवुडोत्ति वेढितो, वायणासज्झायजोगकरणं मगरो परप्रवादोपस-1 | ग्गादिभिन्न क्षुभ्यते, रुंदो-महंतो, सेस कंठयं । इमं संघस्स मेरुरूवर्ग, तस्स य पव्वयस्स इमे अवयवा-पेढं मेहला उस्सितो सिला मेहलासु | | कूडो मेहलाए वणं गुहा गुहासु य मिगिंदा सुवण्णादिधायवो णाणादिविविधदित्तोसहिपज्जलितो णिज्झरा य सलिलजुत्ता कुहरा य से मयूरादिपाक्ख-IK 18| उवसोहिता अणुवघातिविज्जुल्लतोवसोभितो य सो य कप्पादिरुक्खुवसभिता य, अंतरंतरेसु य वेफलियादिरयणसोभितो, एतेसिं पदाणं ॥४ ॥ | पडिरूवेण इमाहिं छहिं गाहाहि उवसंथागे 'सम्मइंसण' गाथा (*१२-४५) 'णियम गाथा (*१३-४५) 'जीवदया' गाथा (*१४-४५) 'संवर' गाथा (*१५-४६) 'विणय' गाथा (*१६-४६)'णाणवर' गाथा ( *१७४६ ) संघपव्वयस्स सम्मइंसणं चेव वइरं, तं च ESTOUCHS SCREESO
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy