________________
श्री
श्री
नन्दीचूर्णी ॥ ३ ॥
ताणं' (१२-१५) गाहा, रागदोसादिअरी जिणतो जितेंसु वा जिव्वइत्ति, सव्वसुताणंति सुतणाणत्थाणं भगवंततो पभवोत्ति पसूती, *I
संघस्तुतिः अणिढवयणपरिहारातो पच्छिमोवि अपच्छिमो भवति, अवा पच्छाणुपुवीए अपच्छिमो वीरो उसभो पच्छिमा, अविसिट्ठसण्णिजीवलोगस्स वा, अहवा सम्मादविमादिसंजुत्तो संजतलोगस्स गुरू, महं आया जस्स सो महप्पा, सो य अकम्मवीरियसामत्थतो महात्मा, केवलादिविसि| ठुलद्धिसामत्थतो वा महात्मा, किंच 'भई सव्व' गाथा (*३-२३) भावतो भाविता भद्रं तं भगवतो भवउत्ति, लोगो-अदुविधोवि लोगमाणिक्खेवो भणितब्बो, सेसं कंठ्यं ।
इमं संघस्स रथरूवंग 'भई सील' गाथा (*६-४३) रहो सामन्नतो पंचमहव्वयमइतो ओसितेति तस्सद्वारससीलंगसहस्सुसिता जत-ल पडाता बारसविधो तवो इंदियणोइंदियो य णियमो, एते अस्सा, सज्झायसहा दिघोसो, सेस कंठ्यं । संघस्सव इम-चकवर्ग 'संजम' 31 गाहा (*५-४३ ) विसुध्धभावचकस्स सत्तरसविधो संजमो तुंब, तस्स बारसविधो तवो मता अरगा, पारियल्लंति-जो बाहिरपुट्ठस्स बाहिर
भूमी सा सो संमत्तं कतं, जम्हा अण्णाहं चरगाइएहिं जेतुं ण सकति तम्हा एयं जयति अप्पडिचकं च एयं, णमो एरिसस्स चकस्सेति । इमं. | संघस्सव णगररूवर्ग 'गुणभवणगहण' गाथा (४-४२) संमि पुरिससंघणयरे इमे गुणा पिंडविसुद्धिसमितिगुत्तिदन्वादिअभिग्गहमासादिपडिमा गोयरे य एमादि उत्तरगुणा, तमि संघणगरे भवणा कया, भवणत्ति घरा, तेहिं गहणत्ति णिरंतरं संठिया घणा, तं च संघपुरिसणगरं अंगाणंगादिविचित्तसुयरयणभरियं खयोवसमियादिसम्मत्तमइयरत्थायायो मिच्छत्तादिकतवरवज्जियत्तणओ विसुद्धाओ, मूलगुण
॥ ३ चरित्तं च से पागारो, सोय अखंडोत्ति अविराधितो णिरइचार इत्यर्थः, सेसं कंठयं । इमंपि संघस्सेव पठमरूवर्ग 'कम्मरय' गाथा (*७-४४)
॥ कम्म एव रयो कम्मरयो अथवा जं पुव्वं बधं तं कम्मं बज्झमाणं रयो तं सव्वंपि जलोहमिव कल्प्यतेऽथवा पुववध्धं कम्मं बद्धं बज्झमाणं च