SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नन्दी वृत्ती | अंशा इत्यनान्तरं त एव वस्तूनि भेदवस्तुनि, कथं ?, यतो नानवगृहीतमीयते, न चानीहितमवगम्यते, न चानवगतं धार्यत इति, माअवग्रहाहारिभद्रीय दयो भेदाः | अथवा काका नीयते, एवं भवंति चत्वार्याभिनिबोधिकज्ञानस्य भेदवस्तूनि ?, समासेन संक्षेपण, विशिष्टावग्रहादिस्वरूपापेक्षया, Mन तु विस्तरत इति, विस्तरतोऽष्टाविंशतिभेदभिन्नत्वात्तस्यति गाथार्थः ॥ इदानीमनन्तरोपन्यस्तानामवग्रहादीनां स्वरूपं ॥७२॥ प्रतिपिपादयिषयाऽह अत्थाणं गाहा ॥ (*७६-१८४ ) ॥ तत्रार्यन्त इत्यर्थाः, अर्यन्ते गम्यन्ते परिच्छिद्यन्त इतियावत् , ते च रूपादयः, । तेषामर्थानां प्रथमदर्शनानन्तरं च ग्रहण अवग्रहं, त्रुवत इति योगः, आह-वस्तुनः सामान्यविशेषात्मकतया विशिष्टत्वात् किमिति & प्रथमं दर्शनं ततो ज्ञानमिति, उच्यते, तस्य प्रबलावरणत्वात , दर्शनस्य चाल्पावरणत्वादिति, 'तथे' त्यानन्तर्ये, विचारणं पयोंलोचनं, अर्थानामिति वर्तते, ईहनमीहा तां, ब्रुवत इति सम्बन्धः, विविधोऽवसायो व्यवसायः-निर्णयस्तं व्यवसायं च, अर्थानामिति वर्तते, अपायं ब्रुवत इति संसर्गो, धृतिर्धरणं, अर्थानामिति वर्तते, परिच्छिन्नस्य वस्तुनः अविच्युतिस्मृतिवासनारूपं, तद्धरणं पुन| धारणां, ब्रुवत इत्यनेन शास्त्रपारतन्त्र्यमाह, इत्थं तीर्थकरगणधरा ब्रुवते, अन्ये त्वेवं पठन्ति 'अत्थाणं उग्गहणम्मि उग्गहों इत्यादि, अत्राप्यर्थानामवग्रहणे सत्यवग्रहो नाम मतिविशेष इत्येवं ब्रुवते, एवमीहादिष्वपि योज्यं, भावार्थस्तु पूर्ववदिति गाथार्थः॥ | इदानीमभिहितस्वरूपाणामवग्रहादीनां कालप्रमाणमभिधित्सुराह. उग्गहो० गाहा ॥*७७-१८४)। इहाभिहितलक्षणोऽर्थावग्रहो यो जघन्यो-नैश्चयिकः स खल्वेकं समयं, भवतीति सम्बन्धः, BHASHASANSAR
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy