SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय वृत्ती ॥१२॥ | तथाहि-अहिंसाव्यवस्थितः तपस्वीति, मुनिवरा एव शाक्यादिमृगपराजयान्मृगेन्द्राः मुनिवरमृगेन्द्राः, उत्प्राबल्येन दर्पिताः उद्दर्पिताः, सूर्यस्याकर्मशत्रुजयं प्रति उद्दर्पिताश्च मुनिवरमृगेन्द्राश्चेति विशेषणसमासः, जीवदयासुन्दरकन्दरेषु उद्दर्पितमुनिवरमृगेन्द्रास्तैः आकीर्णो-च्याप्तो ल चलेन्द्रतया | यस्तस्येति, हेतुशत इत्यादि, प्रगलन्ति च तानि रत्नानि च प्रगलद्रत्नानि निस्यन्दवन्ति चन्द्रकान्तादीनि परिगृह्यन्ते, धातवः स्तव: | कनकादिधातवो गृह्यन्ते, धातवश्च प्रगलद्रत्नानि च धातुप्रगलद्रत्नानि, दीप्ताश्च ता औषधयश्च दीप्तौषधयः, धातुप्रगलद्रत्नानि च दीप्तोषधयश्च, ताः गुहासु यस्य स तथोच्यते, इह च संघमंदरगिरौ हेतुशतान्येव धातवः, अन्वयव्यतिरेकलक्षणा हेतवो गृह्यन्ते, प्रगलद्रत्नानि तु क्षायोपशमिकभावनिष्यन्दवन्ति श्रुतरत्नानि गृह्यन्ते, दीप्तौषधयस्तु विशुद्धा आमषिध्यादयो गृह्यन्ते, गुहास्तु | समवायाः प्ररूपणगुहा वा गृह्यन्ते, इति गाथार्थः॥ . संवर० गाहा ॥१५-४६)। संवरश्चासौ वरश्च संवरवरः, संवरः-प्रत्याख्यानरूपः सर्वप्राणातिपातादिविनिवृत्तिरूपत्वाद्वरः |असावेव कर्ममलक्षालनाज्जलमिव जलं संवरवरजलं तस्मात् प्रगलितं च तदुज्झरं च संवरवरजलप्रगलितोमरं, तथा च संवरवर-IKI | जलादुपचारतः प्रगलति श्रुतज्ञानाघुज्झरमिति, तदेव प्रविराजमानः हारो यस्य स तथाविधः, 'सावगजणे'त्यादि, रवन्तश्च ते मयूराश्च रवन्मयूराः प्रचुराश्च ते रवन्मयूराव २ श्रावका एव जनास्त एव प्रचुररवन्मयूरास्तैनृत्यन्तीव कुहराणि यस्येति समासः, इह च स्तुतिस्तोत्रगन्धर्वादि रवणं कुहराणि शास्त्रमण्डपादीनि गाथार्थः ॥ | विणयगाहा॥(१६-४६)।स्फरन्तयता विद्युतश्च स्फुरद्विद्युतः, विनयेन नताः विनयनताः विनयनताश्च ते प्रवरमुनिवराश्चेति, ॥१२॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy