SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ - त एव स्फुरद्विधुज्ज्वलन्ति शिखराणि यस्येति समासः, इह च विनयस्यान्तरतपोभेदत्वात्तपांस्येव स्फुरन्ति प्रावचनिकाश्च नन्दी विशिष्टाचार्यादयः शिखराणि, 'विविधगुणे'त्यादि, विविधा गुणा येषां ते विविधगुणाः, विशेषणान्यथाऽनुपपत्त्या साधवो हारिभद्रीय सूर्यस्या ल चलन्द्रतया वृत्ती गृह्यन्ते, त एव विशिष्टकुलोत्पन्नत्वात् सत्त्वसुखहेतुधर्मफलप्रदानाच्च कल्पवृक्षकाः विविधगुणकल्पवृक्षकाः, फलभरश्च कुसुमानि च २ • स्तवः & विविधगुणकल्पवृक्षकाणां फलभरकुसुमानि २ तैराकुलानि वनानि यस्येति समासः, इह च फलभरो धर्मफलभरो गृह्यते, कुसुमानिट ॥ १३॥ ऋद्धयो, वनानि गच्छा इति गाथार्थः॥ ___णाणगाहा ॥(*१७-४६)। ज्ञानं च तद्वरं च २ परमनिर्वृत्तिहतुत्वात् तदेव रत्नं दीप्यमानत्वात् कान्ता विमला वैडूर्यचूडा | यस्य स तथाविधः, दीप्यते यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात् , कान्ता भव्यजनमनोहारित्वाद् , विमला तदावरणा| भावाद्, वन्देत्ति विनयप्रणतसंघमहामन्दरगिर्यन्माहात्म्यामिति, कर्मणि वा षष्ठीति गाथार्थः ॥ एवं संघनमस्कारा अपि प्रति|पादिताः, साम्प्रतमावलिका प्रतिपाद्यते, सा च त्रिविधा- तीर्थकरावलिका गणधरावलिका स्थविरावालका च, तत्र तीर्थकराव|लिकां प्रतिपादयन्नाह वंदे० गाहा, विमल गाहा ॥(*१८/१९-४७)। गाथाद्वयमपि निगदसिद्धं । गणधरावलिका तु या यस्य तीर्थकृतः सा प्रथमानुयोगानुसारेण द्रष्टव्येति, महावीरवर्द्धमानस्य पुनरियम्-पढमेत्थ इंदभूई वीओ पुण होइ अग्गिभूइत्ति । तइए य3 वाउभूई तओ वियत्ते सुहम्मे य ॥१॥ मंडिय मोरियपुत्ते अंकपिए चेव अयलभाया य। मेयज्जे य पभासे गण 55555
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy