SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ नन्दी | सर्वदिकं एतावति क्षेत्रे यानि अवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमंगीकृत्य निर्दिष्टो, भावार्थस्तु | विमध्यमाहारिभद्राय है पूर्ववदेव, अयमक्षरार्थः, इदानीं साम्प्रदायिकः प्रतिपाद्यते-तत्र सर्वबह्वनिजीवा बादरा प्रायोजितस्वामितीर्थकरकाले भवन्ति, । | वधिवृत्ती *तदारम्भकपुरुषबाहुल्यात, सूक्ष्माश्चोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति, तेषां च बुद्ध्या षोढाऽवस्थानं कल्प्यते, क्षेत्रकालौ एकैकक्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथम, स एव जीवः स्वावगाहनया द्वितीयं, एवं प्रतरोऽपि विभेदः, श्रेण्यपि द्विभेदा, तत्राद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित् समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्वासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा चासङ्खथयानलोके लोकमात्रान् क्षेत्रविभागान् व्यामोति, एताव 8 दवाधिक्षेत्रमुत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैवं प्ररूप्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति पश्यति, न त्वलोके द्रष्टव्यमस्तीति गा-18 थार्थः ॥ एतत्तावज्जघन्यमुत्कृष्टं चावधिक्षत्रमभिहितम्, इदानी विमध्यमप्रतिपिपादयिषया एतावत्क्षेत्रोपलम्भे चैतावत्कालोपलम्भः तथा एतावत्कालोपलम्भे चैतावत्क्षेत्रोपलम्भ इत्यर्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शास्त्रकारः अंगुलमावलियाणं०॥(*५०)॥ हत्थम्मि० गाहा ॥(१५१)॥ भरहम्मि गाहा (७५२)॥ संखज्जम्मि उ० गाहा ॥ (४५३-९०) ॥ अंगुलं क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्चोच्छ्याङ्गुलमित्येके, आवलिका असङ्ख्येयसम| यसङ्घातोपलक्षितः कालः, उक्तञ्च-'असंखयाणं समयाण समुदयसमितिसमागमेणं एगा आवलिगत्ति बुच्चई' अगुलं च आव- ॥३६॥ लिका च अगुलावलिके तयोरगुलावलिकया गमसङ्ख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति-क्षेत्रमगुलासंख्येयभागमात्रं पश्यन् कालतः आवलिकायाः असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति, क्षेत्रकालदर्शनं उपचारेणोच्यते, अन्यथा हि क्षेत्र न्यमुत्कृष्ट क्षेत्रोपलम्भ (५१)| चोच्छ्याङ्गुलामत बुच्चई' अर
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy