________________
नन्दी
शृणोति नियमेन पराघाते सति, यानि शब्दद्रव्याण्युत्सृष्टद्रव्याभिघाते वासितानि तान्येव, न पुनरुत्सृष्टानीति भावार्थः, कुतः, हारिभद्रीय
भाषाश्रुतिः वृत्ती | तेषां अनुश्रेणिगमनात प्रतिघाताभावाच्च, अथवा विश्रेणिस्थित एव विणिरभिधीयते, पदेऽपि पदावयवप्रयोगदर्शनाद्वीमसेनः।
मसनमतिपर्यासेनः सत्यभामा भामेति यथेति गाथार्थः ॥ साम्प्रतं विनेयगणसुखप्रतिपत्तये मतिज्ञानपर्यायशब्दानभिधित्सुराह
याश्च ॥ ७५॥ ईहामाहा (८०-१८४॥ ईहनमीहा, सदर्थपर्यालोचनचेष्टेत्यर्थः, अपोहनमपोहो, निश्चय इत्यर्थः, विमर्षण विमर्षः, ईहा
पायमध्यवर्ती प्रत्ययः, तथाऽन्वयधर्मान्वेषणा मार्गणा, चः समुच्चयार्थः, व्यतिरेकधर्मालोचना गवेपणा, तथा संज्ञानं संज्ञा| व्यंजनावग्रहोत्तरकालभावी मतिविशेष इत्यर्थः, स्मरणं स्मृतिः, पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मतिः-कथंचिदर्थपरिच्छित्तादवपि सूक्ष्मधर्मालोचनरूपा बुद्धिरित्यर्थः, तथा प्रज्ञानं प्रज्ञा विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथाऽवस्थितधर्मालोचनरूपा
संविदिति भावना, सर्वमिदमाभिनियोधिक मतिज्ञानमित्यर्थः, एवं किंचि दाढ़ेदः प्रदर्शितः, तत्त्वतस्तु मतिवाचकाः सर्व एते | पर्यायशब्दा इति गाथार्थः।। 'सेत'मित्यादि, तदेतदाभिनिबोधिकज्ञानमिति ।। साम्प्रतं प्रागुपन्यस्तसकलचरणकरणक्रियाधारश्रुतज्ञानस्वरूपजिज्ञासयाह
'सेकिंत'मित्यादि ।। ३८-१८०)॥ अथ किं तत् श्रुतज्ञानं , श्रुतज्ञानमुपाधिभेदाच्चतुर्दशविध प्रज्ञप्त, तद्यथा- अक्षरश्रुतं १ अनक्षरश्रुतं २ संज्ञिश्रुतं ३ असंज्ञिश्रुतं ४ सम्यश्चतं ५ मिथ्याश्रुतं ६ सादि ७ अनादि ८ सपर्यवासितं ९ अपर्यवसितं १० गमिक
॥७ ॥ ११ अगमिकं १२ अंगप्रविष्टं १३ अनंगप्रविष्टं १४, एतेषां च भेदानां स्वरूपं यथावसरं वक्ष्यामः । अक्षरश्रुतानक्षरश्रुतभेदद्वयान्त
Aika
REASRA-KRITRAKAR