SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ नन्दीकफुडं इमाओ रासीओ वंगलाणं तु । पुणरुत्तवज्जियाण पमाणमित्थं विणिाईट्ठ ॥२॥ सोधिए य समाणे अद्भुट्ठाओ कहाणगको-18 अन्तकृताहारिभद्रीय वृत्ती लाडीओ चेव हवंति, अत एवाह-एवमेव सपुष्वावरेण भणियपगारेणं, गुणणसोहणे कतेत्ति वुत्तं भवति, अध्धुट्ठाओ कहाणयकोडीओ भवंतीतिमक्खायं, प्रकटार्थमित्येवं गुरवो व्याचक्षते, अन्ये पुनरन्यथा, तदभिप्राय पुनर्वयमतिगम्भीरत्वान्नावगच्छामः, परमार्थ ॥१०॥ त्वत्र विशिष्टश्रुतविदो विदन्तीत्यलं प्रसंगेन, शेष सुगम यावत् 'संखेज्जा पदसयसहस्सा पदग्गेणं, ते य किल पंच लक्खा छाव लातरं च सहस्सा पदग्गेणं, अहवा सुत्तालावयपयग्गेणं संखेज्जा पदसहस्सा भवंति, एवं सव्वत्थ भावेयव्वं, शेष सूत्रसिद्ध यावानि गभनमिति ॥ | ‘से किं त'मित्यादि।(५२-३१)।उपासका:-श्रावकाः तद्गतक्रियाकलापनिबद्धा दशाःदशाध्ययनोपलक्षिताः उपासकदशाः, ४ तथा चाह-'उवासगदसासु'णं इत्यादि सूत्रसिद्धं यावत् 'संखेज्जा पदसायस)हस्सा पदग्गेणं,ते च किल एक्कारस लक्खा वाव & पयग्गेणं' ति, शेष कण्ठ्यमानिगमनमिति । __'से किं त' मित्यादि (५३-२३२) अन्तो विनाशः स च कर्मणस्तवफलभूतस्य वा संसारस्य कृतो यैस्तेऽन्तकृतस्ते च तीर्थकरादयस्तेषां दशाः प्रथमवर्गे दशाध्ययनानीति तत्संख्यया अन्तकृद्दशा इति, तथा चाह–'अंतकडदसासुण' मित्यादि,५॥१०४॥ | पाठसिद्धं यावत् 'अंतकिरियाओं' ति भवापेक्षया अन्त्याश्च ताः क्रियाश्चेति समासः, ताश्च शैलेश्यवस्थाद्या गृह्यन्ते, शेवं प्रकटार्थ यावत् 'अट्ठ वग्गा' एल्थ 'वग्गो' त्ति समूहो, सो य अंतगडाणं अज्झयणाणं वा, सब्वाणि अज्झयणाणि जुगवं उदिसंति, SAHARSANSAR 3455555
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy