________________
नन्दी
तन्मध्यगतमित्येतावताऽशेन दृष्टान्त इति, इह व्याख्याताथं सम्यगनवगच्छन्नाह चोदक:- अंतगतस्स य इत्यादि सूत्रसिद्धं यावत् अनानुगाहारिभद्रीय 'मज्झगतेण'मित्यादि, मध्यगतेनावधिज्ञानेन सर्वतः सर्वासु दिग्विदिक्षु समन्तात् सर्वैरात्मप्रदेशैर्विशुद्धफडकैर्वा संख्येयानि वा
मुकं वर्षवृत्ती
मानकंच असंख्येयानि वा योजनानि जानाति पश्यति, अथवा समन्ता अवधिज्ञान्येव च गृह्यते, संख्येयानि चेत्यत्र संख्यायन्त इति संख्ये॥३३॥ यानि- एकादीनि शीर्षप्रहेलिकापर्यन्तानि गृह्यन्ते, तत ऊर्ध्वमसंख्येयानि, तदेतदानुगामुकमवधिज्ञान इति ।
। | 'से किंत'मित्यादि ॥११-८९॥ प्रकटार्थमेव, नवरं ज्योतिःस्थान-अग्निस्थानं कृत्वा तस्यैव ज्योतिःस्थानस्य पर्यन्तेषु, | किमेकदिग्गतेषु १, नेत्याह- परिः सर्वतो भावे, ततश्च परिपर्यन्तेषु २ परिघूर्णन् , परिश्रमन् इत्यर्थः, तदेव ज्योतिःस्थानं, ज्योतिः-18 प्रकाशित क्षेत्रमित्यर्थः, पश्यति, अन्यत्र गतो न पश्यति, तदुपलम्भाभावात् , तदावरणक्षयोपशमस्य तत्क्षेत्रसम्बन्धसापेक्षत्वात् , | एवमेव अनानुगामुकमवधिज्ञानं यत्रैव क्षेत्र व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन् संख्येयानि वा असंख्येयानि वा | योजनानि सम्बद्धानि वा असम्बद्धानि वा जानाति पश्यति, नान्यत्र, क्षेत्रसम्बन्धसापेक्षत्वादवधिज्ञानावरणक्षयोपशमस्य, तदेतद| नानुगामुकम् ॥ | 'सेकिंत' मित्यादि।(१२-९०)।। अथ किं तद्बर्द्धमानक?, २ वर्द्धमानमेव वर्द्धमानक प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य | | वर्तमानचारित्रस्य, इहौघतो द्रव्यलेश्योपरंजितं चित्तमध्यवसायस्थानमुच्यते, अस्य चानवस्थितत्वात्तद्र्व्यसाचिव्ये सति विशे-| | पभावानात्वमिति, तत्र प्रशस्तेष्वित्यनेनाप्रशस्तकृष्णलश्यादिद्रव्योपरंजितव्यवच्छेदमाह, अध्यवसायस्थानेषु वर्तमानस्य, प्रश
CHAMACARECHARGAOCACA-*