SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ नन्दी 18| विसालत्ति सभेया संजमकिरियाओ बंधकिरियाविहाणा य, तस्सवि पयपरिमाणं णव कोडीओ । चोदसमं लोगबिंदुसार, तं च हारिभद्रीय गडिकानुइमम्मि लोए सुअलोए वा बिंदुमिव अक्खरस्स सव्वुत्तमं सव्वक्खरसन्निवायपरितत्तणओ लोगबिन्दुसारं भणियं, तस्स य पयप-12 योगे वृत्ती रिमाणं अद्धत्तेरसपयकोडीओ । से तं पुव्वगते॥ चित्रान्तर॥१०९॥ गंडिका: से किं तमित्यादि, अनुरूपः अनुकूलो वा योगोऽनुयोगः, सूत्रस्य निजेनाभिधेयेन सार्द्धमनुरूपः संबंध इत्यर्थः, स च | द्विविधः प्रज्ञप्तस्तद्यथा-मूलप्रथमानुयोगश्च गण्डिकानुयोगश्च, 'से किं तमित्यादि, इहैकवक्तव्यताप्रणयनान्मूलं तावतीर्थकरास्तेषां प्रथमः-सम्यक्वाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः, तथा चाह-'मूलपढमाणुयोगे 'मित्यादि, सूत्रसिद्ध यावत् 'से तं मूलपढमाणुयोगे । 'से किं तमित्यादि,इहैकवक्तव्यतार्थाधिकारानुगता गण्डिका उच्यन्ते तासामनुयोगः-अर्थ कथनविधिः गण्डिकानुयोगः,तथा चाह-'गंडियाणुयोगे णमित्यादि,तत्थ कुंलगरगंडियासु कुलगराणं विमलवाहणादीणं पुव्वज४म्मणामाद कहिज्जइ,एवं सेसासुवि अभिधाणवसतो भावेयव्वं जाव चित्तंतरगंडियाओ,चित्राः-अनेकार्था अन्तरे-ऋषभाजिततीर्थ-13 | करान्तरे गण्डिका-एकवक्तव्यताधिकारानुगताः, एतदुक्तं भवति-ऋषभाजिततीर्थकरान्तरे तद्वंशजभूपतीनां शेषगतिगमनव्युदासेन | | शिवगतिगमनानुत्तरोपपातप्राप्तिप्रतिपादिकाश्चित्रान्तरगण्डिका इति । एयासि परूवणे पुवायरिएहिं इमो विही दिट्ठो___आदिच्चजसाईणं उसमस्स पउप्पए णरवर्तणं । सगरसुताण सुबुद्धी इणमो संखं परिकहेइ ॥१॥ चोद्दस लक्खा सिद्धा णिव-11 तीणिको य होति सबढे । एकिकट्ठाणे पुण पुरिसजुगा होतऽसंखेज्जा ॥२॥ पुणरवि चोद्दसलक्खा सिद्धा णिक्तीण दोनि सव्वढे। DRAUGAISIAIAIA GIGASEX
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy