SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ नन्दीहारिभद्रीय वृचौ ॥ ७ ॥ जा विसोही समितीओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि || १ || " एत एव भवनानि एभिर्गह-प्रचुरत्वादुत्तर गुणानामेभिः संकुलं, सङ्घन गरमभिगृह्यते, तस्यामन्त्रणं हे गुणभवनगहन !, तथा श्रुतरनभृत् श्रुतान्येव आचारादीनि निरुपमसुखहेतुत्वाद्रत्नानि तैर्भृतं - पूरितमित्यर्थः तस्यामन्त्रणं, तथा दर्शनविशुद्धरथ्याक, इह दर्शनं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनं गृह्यते तच्चौपशमिकादिभेदात् पञ्चविधं, तथा चोक्तम्- "तं च पंचधा सम्मं उवसमं सासायणं खयोवसमियं वेदयं खइयं" ति, दर्शनमेवा सारमिध्यात्वादिकचवररहिता शुद्धा रथ्या यस्य तत्तथाविधं तस्यामन्त्रणं, 'संघनगर' सङ्घः चातुर्वर्णः श्रमणादिसंघातः स नगरमिव संघनगरं तस्यामन्त्रणं, यथा पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः, उक्तञ्च - " उपमितं व्याघ्रादिभिः सामान्याप्रयोग " ( २-१-५६) भद्रं कल्याणं तव भवतु, अखण्डचारित्रप्राकार! चारित्रं- मूलगुणा अखण्डम् अविराधितं चारित्रमेव प्राकारो यस्य तत्तथाविधं तस्यामन्त्रणमिति गाथार्थः || ४ || संसारोच्छेदित्वात् संघस्यैव चक्ररूपकेण स्तवं कुर्वन्नाह संयम० गाहा ( * ५-४३ ) संयमत पस्तुम्वारकाय नमः संयमश्च तपांसि च संयमतपांसि तुम्बं च अरकाश्च तुंबारकाः, तत्र यथासंख्यं संयमतपांस्येव तुम्बारका यस्य तत् तथाविधं तस्मै नमः, तत्र संयमः 'पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्वेति संयमः सप्तदशभेदः ॥ १ ॥ तपो द्वादशप्रकारं बाह्यमभ्यन्तरं च तत्र बाह्यं षड्विधं यथोक्तम्- "अनशनमूनोदरता वृत्तेः संक्षपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् || १ || अभ्यन्तरमपि षड्विधम् उक्तञ्च- 'प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायो ध्यानं व्युत्सर्गथे” ति, सम्मत्तपारियल्लस्सात्त पारियलं बाह्यपुष्ठकस्य बाह्या भ्रमिरुच्यते, ततश्च सम्य संघस्य नगरतया 'स्तुतिः 119 11
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy