SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अवग्रहादिः क्रमः मचेर्विषयः नन्दी गहियं सद्देत्ति तं कह णु॥१॥ सद्देत्ति भणति वत्ता तम्मत्तं वाण सद्दमुत्ती(बुद्धी)ए । जदि होज्ज सद्दबुद्धी तोऽवाओ चेव सो होजा हारमाबाई ॥२॥ जति सद्दबुद्धिमत्तयमवग्गहे तबिसेसणमवाओ । णणु सद्दो णासद्दो ण य रूवादी विसेसोऽयं ॥३॥ थोवम्मि य णावायो वृत्तौ तब्भेयाविक्खणं अवाओत्ति । तब्भेयाविक्खाए णणु थोवमिणपि णावाओ॥४॥” इत्यादि, अन्ये त्वाचार्या इदं सूत्रं विशेषसा॥७०॥ | मान्यार्थावग्रहविषयं व्याचक्षते, अव्यक्तं-अनिर्धारितविशेषस्वरूपं अशब्दव्यवच्छेदेन शब्दं शृणुयात् , तेन शब्द इति शब्दमात्र मवगृहीतं, न पुनरेवं जानाति क एष शब्दः,१, शांखशाादीनामन्यतमः, आदिशब्दाद्रसादिपरिग्रहः, तत्रापीयमेव वाति, युक्तियुक्ता चेयं व्याख्येति, तत ईहां प्रविशति-सदर्थपर्यालोचनां करोति, इह च दुरवबोधत्वाद्वस्तुन अपटुत्वाच्च मतिज्ञानावरणक्षयोपशमस्यासंजातापाय एवेहोपयोगाच्युतः पुनरप्यन्यमन्तर्मुहूर्तमीहते, एवमीहोपयोगाविच्छेदत एव प्रभूतानप्यन्तर्मुहूर्तानीहत इति सम्भवः, ततो जानातीत्यादि, वस्तुतः गतार्थ यावत् स्पर्शनन्द्रियवक्तव्यता, उक्तं च भाष्यकारण-"सेसेसुवि रूवादिसु विसए| सुवि होइ रूवलक्खाइं । पायं पच्चासन्नत्तणेणमीहादिवत्थूणि ॥ १॥ थाणुपुरिसादिकुठ्ठप्पलादिसंभिन्नकरिल्लमसादी । सप्पोप्पलणालादियसमाणरूवादिविसयाई ।।२॥ एवं चिय सुमिणादिसु मणसो सद्दादिएसु विसएसु । होतिदियवावाराभावेऽवि अवग्गहादीया ॥३॥" इत्यादि, 'से जहा णामए' इत्यादि, इह प्रतिबोधप्रथमसमयेऽव्यक्तम्-अनिद्धारितस्वरूपं स्वप्नं प्रतिसंवेदयेत् , तस्य तदार्थावग्रहः, तूत ऊर्ध्वमीहादय इति, अन्ये तु मनसोऽप्यर्थावग्रहात् पूर्व व्यंजनावग्रहं मनोद्रव्यव्यंजनग्रहणलक्षणं | व्याचक्षते, तत् पुनरयुक्तं, अनात्वाद् । व्यंजनावग्रहस्य श्रोत्रादिभेदेन चतुर्विधत्वात्, शेष प्रकटार्थ यावत् सेतं मल्लगदिट्टतेणं । 'इह च सुखप्रतिपत्त्यर्थ स्वप्नमधिकृत्य नोइन्द्रियार्थावग्रहादयः प्रतिपादिताः, अन्यथाऽन्यत्रापीन्द्रियव्यापाराभावे सति मनसा RSACRASHASKAR -8445155554 ॥ ७ ॥
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy