________________
श्रुतं
वृत्ती
नन्दी
| तदध्ययनं मण्डलप्रवेश इति । विद्याचरणविनिश्चयः विद्येति ज्ञानं तच्च दर्शनसहचारितम् , अन्यथाऽभावात्, चरणं चारित्रं एतेषां 8 उत्कालिक हारभद्रीय
| फलविनिश्चयप्रतिपादको ग्रन्थः विद्याचरणविनिश्चय इति । गणिविद्या गुणगणोऽस्यास्तीति गणी, स चाचार्यः, तस्य विद्या
ज्ञानं गणिविद्या, तत्राविशेषेऽप्ययं विशेषः-'जोतिसणिमित्तणाणं गणिणो पव्वावणादिकज्जेसु । उवयुज्जइ तिहिकरणादिजाणण-12 ॥९२॥
| स्थऽन्नहा दोसो ॥१॥ ध्यानविभक्तिः-ध्यानानि-आर्तध्यानादीनि तेषां विभजनं यस्यां ग्रन्थपद्धतौ सा ध्यानविभक्तिः,५ | मरणानि प्राणत्यागलक्षणानि अनुसमयादीनि वर्तन्ते, यथोक्तम्-'अणुसमयं संतरं चेत्यादि, एतेषां विभजनं यस्यां सा मरजाणविभक्तिः। आत्मनो-जीवस्यालोचनाप्रायश्चित्तप्रतिपत्त्यादिप्रकारेण विशुध्धिः कर्मविगमलक्षणा प्रतिपाद्यते यत्र तदध्ययनं आत्म
विशुद्धिः। वीतरागश्रुतं सरागव्यपोहेन वीतरागस्वरूपं प्रतिपाद्यते यत्राध्ययने तद्वीतरागश्रुतं, संलेखनाश्रुतं द्रव्यभावसंलेMखना प्रतिपाद्यते यत्र तदध्ययनं संलेखनाश्रुतं, तत्र द्रव्यसंलेखनोत्सर्गतः-'चत्तारि विचित्ताई विगतीणिज्जूाहियाई चत्तारि । 31 संवच्छरे य दोनि उ एगंतरियं च आयाम ॥१॥ णातिविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अग्रेवि य छम्मासे | होति विगिटुं तवोकम्मं ॥ २ ॥ वासं कोडीसहि आयामं काउमाणुपुब्बीए । गिरिकंदरं तु गंतुं पादवगमणं अह करेति ॥ ३॥ भावसंलेखना तु क्रोधादिकषायप्रतिपक्षाभ्यास इति । विहारकल्पः विहरणं विहारः तस्य कल्पो-व्यवस्था स्थविरकल्पादीनामुच्यते यत्र ग्रन्थेऽसौ विहारकल्पः । चरणविधिः चरणं व्रतादि, तथा चोक्तम्-वयसमणधम्म गाहा, एतत्प्रतिपादकमध्ययनं
॥९२॥ चरणविधिः । आतुरप्रत्याख्यानं आतुरः-क्रियाऽतीतो ग्लानस्तस्य प्रत्याख्यानं, एत्थ विधी-गिलाणं किरियातीतं गाउं गीयस्था पच्चक्खावेंति दिणे २ दब्बहासं करेन्ता सन्तः अंते य सव्वदव्वदायणाए भत्ते बेरग्गं जणेचा भत्ते णित्तण्हस्स भवचरिमप
संलेखनाश्रुतं, तत्र द्रव्यागही य तवो छम्मासे परि तु गंतुं पादवगमणं अह कर
SSSSSS-45