________________
.13 माणिते मणोखंधे अणंते अणंतपदेसिए दवट्ठताए तग्गए य बण्णादिए भावे मणपज्जवणाणेणं पञ्चक्खं पेक्खमाणो जाणइत्ति भाणतं, माणियत्थं Bा क्षुल्लकनन्दाचूणात पुण पच्चक्खं का पेक्खइ, जेण मणणं मुत्तममुत्तं वा, सो य छउमत्थो तं अणुमाणतो पेक्खइत्ति,अतो पासणता भणिया,अहवाछउमत्थस्स एगविधखयो-टाप्रतरादि
| वसमलंभे विविधोवयोगसंभवा भवति, जाहत्थे व रिजुविपुलमतीणं व ओवयोगो, अयो विसेससामण्णत्थेसु उवउज्जतो भण्णति पासइत्ति | 8 भणितं ण दोसो, विपुलमती पुण दव्वट्ठयाते वण्णादिएहि य अधिगतरं जाणतीत्यर्थः, उवरिमहडिल्लाई खुडागपतराईति इमस्स भावणत्थं इस
पण्णविज्जइ-तिरियलोगस्स उट्टाहो अट्ठारसजोयणसतियस्स बहुमज्झे एत्थ असंखेज्जअंगुलभागमेत्ता लोगागासप्पयरा अलोगेण संवट्टिया सव्वखुड्गयरा खुडागपयरत्ति , भणिता, ते य सब्वतो रज्जुपमाणा, तेसिं जे य बहुमज्झे दो खुड्डागप्पयरा, तेसिपि बहुमज्झे जंबुद्दीवे रयणप्पथपुढविबहुसमभूमिभागे मंदरस्स बहुमज्झदेसे एत्थ अट्टप्पदेसो रुयगो, जतो दिसिविदिसिविभागो पवत्तो, एतं तिरियलोगमनं, तातो | तिरियलोगमज्झातो रज्जुप्पमाणबुड्डागप्पतरोहितोवरि तिरियं असंखेयंगुलभागवुड्डी उवरिहुत्तोऽवि अंगुलसंखयभागारोहो चेव, एवं तिरियमुवरि | च अंगुलसंखयभागवुडीए ताव लोगबुड्डी तव्वा जाव उड्डलागम झं, तओ पुणो तेणेव कमेणं संवट्टी कायन्वो जाव उवरि लोगंतो रज्ज| पमाणो, ततो य उडलोगमज्झायो उवरि हेट्ठा य कमेण खुड्डागप्पतरा भाणितत्र्वा जाव रज्जूप्पमाणा खुडागप्पतरत्ति, तिरियलोगमारज्जूप्प-14 माणखडागप्पतरेहितोवि हेठ्ठा अंगुलासंख्येयभागवुड्डी तिरियं अधोऽवगाहेणवि अंगुलस्स असंखभागो चेव, एवं अधोलोगो बडेयव्वो | जाव अधोलोगतो सत्तरज्जुओ, सत्तरज्जुपयरेहिंतो उवरुवरिकमेण खुड्डागप्पतरा भाणियब्बा जाव तिरियलोगमज्झरज्जुप्पमाणा खुडागप्पत्तरत्ति। एवं खुड्डागपरूवणे कते इमं भण्णति-उवरिमत्ति य लोगमज्झतो अधो जाव णव जोयणसते जाव इमीए रयणप्पभाए पुढबीए उवरिमखुड्डागपतरत्ति भण्णति, तदधो अधोलोगे जाव अधोलोइयगामवत्तिणो ते हेदिमखुट्टागप्पतरत्ति भण्णंति. रिजमती अधो ताव पासतीत्यर्थः, अथवा
RECEISAACASSA