SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ .13 माणिते मणोखंधे अणंते अणंतपदेसिए दवट्ठताए तग्गए य बण्णादिए भावे मणपज्जवणाणेणं पञ्चक्खं पेक्खमाणो जाणइत्ति भाणतं, माणियत्थं Bा क्षुल्लकनन्दाचूणात पुण पच्चक्खं का पेक्खइ, जेण मणणं मुत्तममुत्तं वा, सो य छउमत्थो तं अणुमाणतो पेक्खइत्ति,अतो पासणता भणिया,अहवाछउमत्थस्स एगविधखयो-टाप्रतरादि | वसमलंभे विविधोवयोगसंभवा भवति, जाहत्थे व रिजुविपुलमतीणं व ओवयोगो, अयो विसेससामण्णत्थेसु उवउज्जतो भण्णति पासइत्ति | 8 भणितं ण दोसो, विपुलमती पुण दव्वट्ठयाते वण्णादिएहि य अधिगतरं जाणतीत्यर्थः, उवरिमहडिल्लाई खुडागपतराईति इमस्स भावणत्थं इस पण्णविज्जइ-तिरियलोगस्स उट्टाहो अट्ठारसजोयणसतियस्स बहुमज्झे एत्थ असंखेज्जअंगुलभागमेत्ता लोगागासप्पयरा अलोगेण संवट्टिया सव्वखुड्गयरा खुडागपयरत्ति , भणिता, ते य सब्वतो रज्जुपमाणा, तेसिं जे य बहुमज्झे दो खुड्डागप्पयरा, तेसिपि बहुमज्झे जंबुद्दीवे रयणप्पथपुढविबहुसमभूमिभागे मंदरस्स बहुमज्झदेसे एत्थ अट्टप्पदेसो रुयगो, जतो दिसिविदिसिविभागो पवत्तो, एतं तिरियलोगमनं, तातो | तिरियलोगमज्झातो रज्जुप्पमाणबुड्डागप्पतरोहितोवरि तिरियं असंखेयंगुलभागवुड्डी उवरिहुत्तोऽवि अंगुलसंखयभागारोहो चेव, एवं तिरियमुवरि | च अंगुलसंखयभागवुडीए ताव लोगबुड्डी तव्वा जाव उड्डलागम झं, तओ पुणो तेणेव कमेणं संवट्टी कायन्वो जाव उवरि लोगंतो रज्ज| पमाणो, ततो य उडलोगमज्झायो उवरि हेट्ठा य कमेण खुड्डागप्पतरा भाणितत्र्वा जाव रज्जूप्पमाणा खुडागप्पतरत्ति, तिरियलोगमारज्जूप्प-14 माणखडागप्पतरेहितोवि हेठ्ठा अंगुलासंख्येयभागवुड्डी तिरियं अधोऽवगाहेणवि अंगुलस्स असंखभागो चेव, एवं अधोलोगो बडेयव्वो | जाव अधोलोगतो सत्तरज्जुओ, सत्तरज्जुपयरेहिंतो उवरुवरिकमेण खुड्डागप्पतरा भाणियब्बा जाव तिरियलोगमज्झरज्जुप्पमाणा खुडागप्पत्तरत्ति। एवं खुड्डागपरूवणे कते इमं भण्णति-उवरिमत्ति य लोगमज्झतो अधो जाव णव जोयणसते जाव इमीए रयणप्पभाए पुढबीए उवरिमखुड्डागपतरत्ति भण्णति, तदधो अधोलोगे जाव अधोलोइयगामवत्तिणो ते हेदिमखुट्टागप्पतरत्ति भण्णंति. रिजमती अधो ताव पासतीत्यर्थः, अथवा RECEISAACASSA
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy