________________
( १५ ) वाक्प्रयोगोऽपि चतुर्द्धा, तद्यथा-मृषावाक्प्रयोगःxxx, एतान सत्यपागादयः सत्यमनः प्रभृतिवद्भावनीया इति ।
एक दृष्टान्त के आधार पर यथा जीव एकान्त सद्रूप नहीं है इस प्रकार कुविकल्प पूर्ण वचन का प्रयोग करना-असत्यवचन प्रयोग। '३४ असञ्चमणप्पओगे ( असत्यमनप्रयोग) -पण्ण• प १६ । सू १०६८
असत्य रूप मन का व्यापार । पण्णरसविहे पओगे पण्णत्ते, तं जहा-xx x असश्चमणप्पओगेxxx ।
टीका-'असचमणप्पओगे' इति, सत्यविपरीतमसत्यं, यथा-नास्ति जीबः एकान्तसद् पो वेत्यादिकुधिकल्पनपरं, तञ्च तन्मनश्च तस्य प्रयोगोऽसत्यमनः प्रयोगःxxx।
सत्य से विपरीत असत्य, यथा जीव एकान्ततः सद् रूप नहीं है या है-इस प्रकार कुविकल्प पूर्वक चिन्तन करना-असत्यमनः प्रयोग। .३५ असञ्चामोसमणप्पओगे ( असत्यामृषामनः प्रयोग) -पण्ण० प १६॥सू १०६८ ___ सत्य और मिथ्या दोनों से विपरीत मन का व्यापार ।
पण्णरसबिहे पओगे पण्णत्ते तं जहा-xx x असञ्चामोसमणप्पओगे xxx
टीका-'असञ्चामोसमणप्पओगे' इति यन्न सत्यं नापि मृषा तदसत्यमृषा, इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते यथा अस्ति जीवः सदसदूप इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुषिप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशयाऽपि सर्वक्षमतोत्तीर्ण विकल्प्यते यथा नास्ति जीवः एकान्तनित्यो वेत्यादि तदसत्यं विराधकत्वात, यत्पुर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरं यथा देवदत्तात् ३ घट आनेतन्यो गौर्याचनीया इत्यादिविन्तनपरं तत् असत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वात् न यथोक्तलक्षणं सत्यं नापि मृषा, एतदपि व्यवहारनयमतापेक्षया द्रष्टव्यं, अन्यथा विप्रतारणबुद्धिपूर्वकमसत्येऽन्तर्भवति अन्यत्तु सत्ये, तथा तन्मनश्च तस्य प्रयोगोऽसत्याऽमृषामनः प्रयोगः ।
किसी पदार्थ के प्रतिपादन करने के निमित्त यथा जीव का सव-असत् रूप स्वीकार करना, सर्वज्ञ मतानुसार परिभाषित होने से मिथ्या के विपरीत अर्थात सत्य है तथा जीव को एकान्त नित्य स्वीकार नहीं करना विराधकतावश सत्य के विपरीत है। इस प्रकार सत्य और मिथ्या दोनों से विपरीत मन का व्यापार-असत्यामृषामनः प्रयोग ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org